Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.10
Dzī ñīٲ ٲٲٳԲ� rahasi ٳٲ� |
ī ⲹٲٳٳ Ծśī貹� ||10||
The Subodhinī commentary by Śrīdhara
𱹲� Dzūḍhⲹ ṣaṇaܰٱī� tasya ṅg� Dz� vidhatte Dzītyādinā sa Dzī paramo mata ityantena granthena Dzīti | Dzī Dzūḍh� | ٳԲ� Բ� | ñīٲ ٲ� ܰ | ٲٲ� nirantaram | Գٱ ٳٲ� san | ī ṅgśūԲⲹ� | ⲹٲ� saṃⲹٲṃ ٳٲٳ ś yasya | ԾśīԾṅkṣa� | 貹� 貹śūԲⲹś ||10||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� Dzūḍhⲹ ṣaṇa� � ǰٱ tasya ṅg� Dz� vidhatte Dzītyādibhi� sa Dzī paramo mata ٲⲹԳٲٰDZṃśaٲ śǰ첹� | ٲٰܳٳٲٲ Dzīti | Dzī Dzūḍh ٳԲ� ٳٲ� ٲٲ� ԾԳٲ� ñīٲ ṣiٲūḍhṣiٲū貹ٲ岵Բ岵Ծǻū� ٲ� ܰ | rahasi ܳ岹 DzپԻ첹ܰᲹ徱ᾱٱ ś sthita ī ٲⲹٲṛh貹ᲹԲ� ṃnī | ٳٲԳٲḥkṇaٳ ś ṃyٲ DzپԻ첹śūԲⲹ yasya sa ⲹٲٳٳ | yato Ծśī岵ⲹḍhԲ
ٲṛṣṇa� | ataeva 貹� śٰⲹԳñٱ辱 yogapratibandhakena 貹ṇa śūԲⲹ� ||10||
The Sārārthavarṣiṇ� commentary by Viśvanātha
atha ṅg� Dz� vidhatte Dzītyādinā sa Dzī paramo mata ityatastena | Dzī Dzūḍh ٳԲ� mano ñīٲ ܰٲ� ܰ ||10||
The Gītābhūṣaṇa commentary by Baladeva
atha tasya ṅg� Dzܱ貹徱śپ Dzītyādi ٰDZṃśaٲ | Dzī Ծṣk峾첹ī | ٳԲ� Բ� satatamaharaharñīٲ ܰٲ� ܰ | rahasi nirjane Ծḥśa ś ٳٲ� | tatrāpyī 屹īⲹśūԲⲹٲٰ辱 ⲹٲٳٳ yatau Dzپūᾱٲ cittadehau yasya � | yato Ծśīṛḍ岵ⲹٲٲٰ Ծṛh� | aparigraho Ծ� ||10||
__________________________________________________________