365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 6.13-14

ⲹśDzī� ⲹԲԲ� ٳ󾱰� |
ṃpṣy 岵� 徱śśԲǰ첹ⲹ ||13||
śԳٳ ٲī󳾲ٱ ٳ󾱳ٲ� |
Բ� ṃyⲹ maccitto yukta īٲ ٱ貹� ||14||

The Subodhinī commentary by Śrīdhara

ٳٲ岵貹Dzī� 󾱰ṇāṃ 岹śⲹԲ samamiti 屹峾 | iti dehasya ⲹ岵 ṣiٲ� | ⲹśca śś ī ca ⲹśirogrīvam | ūⲹ ū岵貹ⲹԳٲ� samamavakram | Ծś | | sthiro ṛḍ󲹱ⲹٲԴ ūٱٲⲹٳ� | īⲹ� 岵� ṣy ٲⲹ󲹲ԾīٲԱٰ ٲⲹٳ� | itastato 徱śśԲǰ첹ⲹīٲ ٲܳٳٲṇānⲹ� ||13||

śԳٱپ | śԳٲ ٳ ٳٲ� yasya | ī󲹲ⲹ� yasya | 󳾲ٱ brahmacarye ٳ󾱳ٲ� san | Բ� ṃyⲹ ٲṛtⲹ | mayyeva ٳٲ� yasya | ahameva 貹� ܰṣārٳ yasya sa ٱ貹� | 𱹲� yukto bhūtvīٲ پṣṭ ||14||

The Gūḍhārthadīpikā commentary by Madhusūdana

ٲ岹ٳ� ⲹԲܰٱܲ tatra 첹ٳ� śīṇaٲܳⲹٱ samamiti | ⲹ� śīⲹ� sa ca śś ī ca ⲹśDzī� ūⲹ ūԳٲ貹ⲹԳٲ� 첹貹� ⲹnekatattbhyāsena ṣe貹󲹲屹ⲹṅg첹ⲹٳٱ屹� 岹ⲹ sthiro ṛḍ󲹱ⲹٲԴ ūٱ | 쾱� ca īⲹ� 岵� ṃpṣyiva ⲹṣe貹󾱳ٲⲹ ṣaⲹṛtپ󾱳ٴ'ԾīٲԱٰ ٲⲹٳ� | 徱śśԲǰ첹ⲹnԳٲԳٲ 徱ś� 屹ǰ첹Բܰ DzپԻ󲹰첹ٱٳٲⲹ | 𱹲ūٲ� ԲīԱٲܳٳٲṇa
Ի� ||13||

쾱� ca śԳٳپ | ԾԲԾṛtپūṇa 첹ṣeṇa śԳٴ 岵徱ṣa󾱳ٲ ٳntaḥkaraṇa� yasya sa śԳٳ śāstrīyaniścayadārḍhyād ī� | 첹貹ٲ岵Բ ܰٲܰٲٱśṅk yasya sa vigataī� | 󳾲ٱ 󳾲ⲹܰśśūṣāb󾱰ṣānԲᲹ岹 ٳ󾱳ٲ� san | Բ� ṃyⲹ ṣaṛtپśūԲⲹ� ṛt | mayi 貹ś pratyakciti ṇe Ծṇe ٳٲ� yasya sa maccitto madviṣayakadhārāhikacittavṛttimān | ٰܳ岹 priye Գٲī sati katham𱹲� 岹ٲ ٱ貹� | ahameva paramānandarūpattpara� ܰṣārٳ� priyo yasya sa
ٲٳ | ٲٲٱⲹ� ٰܳٱ ٳٱ'Բⲹٲ岹Գٲٲ� yadayamٳ [BAU 1.4.8] iti śܳٱ� | 𱹲� ṣaṛtپԾǻԲ 󲹲ٳٲṛtپܰٲ� ñٲ󾱳īٴDZ貹śⲹٳśپ, na tu 𳦳󲹲 vyuttiṣṭhedٲⲹٳ� |

bhavati 첹ś岵ī ٰīٳٴ na tu striyameva 貹ٱⲹٱԲ ṛhṇāt | 쾱� tarhi ? Բ� d𱹲� | ⲹ� tu maccitto ٱ貹ś sarrādhyatvena 峾𱹲 manyata iti ṣyṛt� |

tṛtve'pi me ٰ ṣyṇa ٳܱⲹ |
ñ� 쾱� nu 𳾲Բ첹ٳܱdz'辱 ٳܱⲹ ||14||

The Sārārthavarṣiṇ� commentary by Viśvanātha

󲹳ⲹ岵� samamavakram� Ծś� kurvanԲ� ṃyⲹ ٲṛtⲹ maccitto ٳܰᲹ� ܲԻ岹� cintayan | matparo 󲹰پ貹ⲹṇa� ||1314||

The Gītābhūṣaṇa commentary by Baladeva

Ա ٲԲԳܱ貹ṣṭⲹ śarīradhāraṇavidhim samamiti | 󲹳ⲹ岵� | ⲹśca śś ī ca ٱṣāṃ prāṇyaṅgatt | samamavakram | 첹貹� kurvan | sthiro ṛḍ󲹱ⲹٲԴ ūٱ sva岵� ṣy 貹śⲹԳԴDZⲹṣe貹Ծṛtٲ ūⲹṛṣṭi� sannٲⲹٳ� | ԳٲԳٲ 徱śśԲǰ첹ⲹ | 𱹲ūٲ� Բīٱٲܳٳٲṇa Ի� | śԳٳ ṣu󲹳� | īԾ󲹲ⲹ� | 󳾲ٱ brahmacarye ٳ󾱳ٲ� | Բ� ṃyⲹ ṣaⲹ� ٲṛtⲹ | maccittaśٳܰᲹ�
ܲԻ岹ṅg� cintayan | matparo madekaܰṣārٳ� | yukto Dzī ||1314||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: