Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.13-14
� ⲹśDzī� ⲹԲԲ� ٳ� |
ṃpṣy 岵� � 徱śśԲǰ첹ⲹ ||13||
śԳٳ ٲīٱ ٳٲ� |
Բ� ṃyⲹ maccitto yukta īٲ ٱ貹� ||14||
The Subodhinī commentary by Śrīdhara
ٳٲ岵貹Dzī� ṇāṃ 岹śⲹԲ samamiti 屹峾 | ⲹ iti dehasya ⲹ岵 ṣiٲ� | ⲹśca śś ī ca ⲹśirogrīvam | ūⲹ ū岵貹ⲹԳٲ� samamavakram | � Ծś | ⲹ | sthiro ṛḍⲹٲԴ ūٱٲⲹٳ� | īⲹ� 岵� ṣy ٲⲹԾīٲԱٰ ٲⲹٳ� | itastato 徱śśԲǰ첹ⲹīٲ ٲܳٳٲṇānⲹ� ||13||
śԳٱپ | śԳٲ ٳ ٳٲ� yasya | īⲹ� yasya | ٱ brahmacarye ٳٲ� san | Բ� ṃyⲹ ٲṛtⲹ | mayyeva ٳٲ� yasya | ahameva 貹� ܰṣārٳ yasya sa ٱ貹� | 𱹲� yukto bhūtvīٲ پṣṭ ||14||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲ岹ٳ� ⲹԲܰٱܲ tatra 첹ٳ� śīṇaٲܳⲹٱ samamiti | ⲹ� śīⲹ� sa ca śś ī ca ⲹśDzī� ūⲹ ūԳٲ貹ⲹԳٲ� 첹貹� ⲹnekatattbhyāsena ṣe貹屹ⲹṅg첹ⲹٳٱ屹� 岹ⲹ sthiro ṛḍⲹٲԴ ūٱ | 쾱� ca � īⲹ� 岵� ṃpṣyiva ⲹṣe貹ٲⲹ ṣaⲹṛtپٴ'ԾīٲԱٰ ٲⲹٳ� | 徱śśԲǰ첹ⲹnԳٲԳٲ 徱ś� 屹ǰ첹Բܰ DzپԻ첹ٱٳٲⲹ | 𱹲ūٲ� ԲīԱٲܳٳٲṇa
Ի� ||13||
쾱� ca śԳٳپ | ԾԲԾṛtپūṇa 첹ṣeṇa śԳٴ 岵徱ṣaٲ ٳntaḥkaraṇa� yasya sa śԳٳ śāstrīyaniścayadārḍhyād ī� | 첹貹ٲ岵Բ ܰٲܰٲٱśṅk yasya sa vigataī� | ٱ ⲹܰśśūṣābṣānԲᲹ岹 ٳٲ� san | Բ� ṃyⲹ ṣaṛtپśūԲⲹ� ṛt | mayi 貹ś pratyakciti ṇe Ծṇe ٳٲ� yasya sa maccitto madviṣayakadhārāhikacittavṛttimān | ٰܳ岹 priye Գٲī sati katham𱹲� 岹ٲ ٱ貹� | ahameva paramānandarūpattpara� ܰṣārٳ� priyo yasya sa
ٲٳ | ٲٲٱⲹ� ٰܳٱ ٳٱ'Բⲹٲ岹Գٲٲ� yadayamٳ [BAU 1.4.8] iti śܳٱ� | 𱹲� ṣaṛtپԾǻԲ ٳٲṛtپܰٲ� ñٲīٴDZ貹śⲹٳśپ, na tu vyuttiṣṭhedٲⲹٳ� |
bhavati 첹ś岵ī ٰīٳٴ na tu striyameva 貹ٱⲹٱԲ ṛhṇāt | 쾱� tarhi ? Բ� d𱹲� | ⲹ� tu maccitto ٱ貹ś sarrādhyatvena 峾𱹲 manyata iti ṣyṛt� |
tṛtve'pi me ٰ ṣyṇa ٳܱⲹ |
ñ� 쾱� nu Բ첹ٳܱdz'辱 ٳܱⲹ ||14||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹ岵� samamavakram� Ծś� ⲹ kurvanԲ� ṃyⲹ ٲṛtⲹ maccitto � ٳܰᲹ� ܲԻ岹� cintayan | matparo پ貹ⲹṇa� ||1314||
The Gītābhūṣaṇa commentary by Baladeva
Ա ٲԲԳܱ貹ṣṭⲹ śarīradhāraṇavidhim samamiti | ⲹ岵� | ⲹśca śś ī ca ٱṣāṃ � prāṇyaṅgatt | samamavakram | 첹貹� ⲹ kurvan | sthiro ṛḍⲹٲԴ ūٱ sva岵� ṣy 貹śⲹԳԴDZⲹṣe貹Ծṛtٲ ūⲹṛṣṭi� sannٲⲹٳ� | ԳٲԳٲ 徱śśԲǰ첹ⲹ | 𱹲ūٲ� Բīٱٲܳٳٲṇa Ի� | śԳٳ ṣu� | īԾⲹ� | ٱ brahmacarye ٳٲ� | Բ� ṃyⲹ ṣaⲹ� ٲṛtⲹ | maccittaśٳܰᲹ�
ܲԻ岹ṅg� � cintayan | matparo madekaܰṣārٳ� | yukto Dzī ||1314||
__________________________________________________________