Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.30
apare Ծⲹ� ṇān ṇeṣu juhvati |
sarve'pyete ⲹñ ⲹñṣa辱ٲ첹ṣāḥ ||30||
The Subodhinī commentary by Śrīdhara
ٲ𱹲ܰ� 屹岹ś� ⲹñ� 'īپ | ⲹñ vindanti labhanta iti ⲹñ岹� | ⲹññ iti | ⲹñ� ṣa⾱ٲ� śٲ� 첹ṣa� yaiste ||30||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲ𱹲ܰ� ddaśadhā ⲹñ� 'īپ | ⲹñ vidanti ԲԳپ vindanti labhante veti ⲹñ ⲹñā� ñ� 첹ś | ⲹñ� ūǰٲ� ṣa辱ٲ� śٲ� 첹ṣa� 貹� ṣāṃ te ⲹñṣa辱ٲ첹ṣāḥ | ⲹñ kṛtvaśiṣṭe kāle'nnamamṛtaśabdacya� ñᲹٲ iti ⲹñśṣṭ峾ṛtᲹ� | te sarve'pi sattvaśuddhijñānaprāptidreṇa Գپ brahma ٲԲ� Ծٲⲹ� ṃsԳܳⲹԳٲ ٲⲹٳ� ||30||
The Sārārthavarṣiṇ� commentary by Viśvanātha
sarve'pyete ⲹñ岹 ܰٲṣaṇān ⲹñ Ի岹� santo jñānadrā brahma Գپ | ٰԲԳܲṃhٲ� ⲹñśṣṭ� ⲹñ屹śṣṭ� ⲹ岹ṛt� Dzśⲹ徱첹� tadñᲹٲ iti ||30||
The Gītābhūṣaṇa commentary by Baladeva
ete Ի徱ⲹᲹⲹ峾� 'īپ ⲹñ岹� | ūǰ dediⲹñ Ի岹 taireva ⲹñ� ṣa辱ٲ첹ṣāḥ ||30||
__________________________________________________________