Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.29
Ա juhvati ṇa� ṇe'Բ� ٲٳ貹 |
ṇāpԲī ܻ ṇ峾貹ⲹṇāḥ ||29||
The Subodhinī commentary by Śrīdhara
쾱� ca Ա iti | Ա'dhovṛttau ṇaūṛtپ� ūṇa juhvati | ū첹 prāṇamԱnaikīkurvanti | ٲٳ kumbhakena ṇāpԲǰūDzī ܻ 첹'Բ� ṇe juhvati | 𱹲� ū첹ܳ첹첹� ṇ峾貹ⲹṇ� apara ٲⲹٳ� | 쾱� ca apara iti | apare ٱṅkdzⲹⲹԳٲ� svayameva īⲹṇeṣvԻṣu ٲٳٲ徱Իⲹṛtپⲹ� 屹ⲹԳīٲⲹٳ� |
ⲹ屹 Ա juhvati ṇa� ṇe'Բ� ٲٳpara ityanena ū첹첹ǰ屹ٲԲǰṃs� 'ٲⲹԳܱdzٲ� پdzٲś ⲹⲹԱᲹ峾Գٰṇa ٲٳٳٱṃpٳⲹ� ⲹīṇa 屹ⲹԳīٲⲹٳ� | ٲܰٲ� Dzśٰ
ṇa پ ṃkṇa śٱܲԲ� |
ṇaٲٰ sa � ṃs ityanucintayet || iti |
ṇāpԲī ruddhvetyanena tu śǰԲ ṇ峾ⲹñ 貹� kathyante | ٲٰⲹٳ� dvau 岵 ū岹ԲԲᲹԲ첹� ū | ٳ� ٳܰٳśṣa徱پ | 𱹲徱Դǰٴ niyata ṣāṃ te | kumbhakena ṇāpԲī ܻ ṇ峾貹ⲹṇāḥ Գٲ� ṇānԻṇi ṇeṣu juhvati | kumbhake hi sarve ṇ� īԳīپ tatraiva ⲹԱṣvԻṣu dz� 屹ⲹԳīٲⲹٳ� | ٲܰٲ� Dzśٰ
ⲹٳ ⲹٳ ԳԲ� ٳ bhavet |
ܱⲹṛṣṭīn� ٳ ca ٲٳ ٲٳ || iti ||29||
The Gūḍhārthadīpikā commentary by Madhusūdana
Ա juhvati ṇa� ṇe'Բ� ٲٳ貹 ṇāpԲī ܻ ṇ峾貹ⲹṇāḥ ||29||
The Sārārthavarṣiṇ� commentary by Viśvanātha
apare ṇāyāmaniṣṭhā� Ա'dhovṛttau ṇaūṛtٲ� juhvati ū첹 prāṇamԱnaikīkurvanti | ٲٳ 첹'Բ� ṇe juhvati | ܳ첹 ṇāpānayorgatī ܻ ṇ峾貹ⲹṇ� bhavanti | apare ԻⲹᲹⲹ峾� | Ծⲹ � ṇeṣvāhārasaṅkocanenaiva īⲹԱṣu ṇānԻṇi juhvati | Իṇāṃ ṇādhīnavṛttitvātprāṇadaurbalye sati svayameva ṣaⲹṇāsٳīԻṇi ṇeṣvevālpīyanta ٲⲹٳ� ||29||
The Gītābhūṣaṇa commentary by Baladeva
쾱� Ա iti | ٲٳ貹 ṇāyāma 貹ⲹṇāsٱ ٰ adhovṛttāvԱ ṇaūṛtپ� juhvati | ūṇa prāṇamԱna īܰԳپ | ٲٳ ṇe'Բ� juhvati Բ� ṇena īṛtⲹ bahirnirgamayanti | ⲹٳ ṇāpānayorgatī śś kumbhakena ܻ vartanta iti | Գٲⲹ ǰԲ Ծ� ś� ṇaⲹ پ� | vinirgatasya ٲԳٲḥpś� ś'Բⲹ پ� | ٲǰԾǻ� ܳ첹� sa 屹� ܳūⲹ śvāsapraśvāsayornirodho'ntaḥܳ첹ḥ | � virecya tayornirodho � ܳ첹� | apare Ծٲⲹ� ᲹԲṅkdz
ⲹⲹԳٲ� ṇānԻṇi ṇeṣu juhvati | ٱṣvṇa īⲹṇeṣu ٲⲹٳٲṛtپԾ Ծ ṣaⲹṇākṣaṇi ٲDzԾṣiٴǻ岹Իܱٳٱṣv𱹲 īⲹԳٱ ||29||
__________________________________________________________