Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.24
ܳٲīܰ ǰ na ܰ� karma cedaham |
ṃkⲹ ca 첹 峾ܱ貹Բ峾� � ||24||
The Subodhinī commentary by Śrīdhara
ٲٲ� 쾱� ? ata ܳٲīܰپ | ܳٲīܰDZԲ Բś� | ٲٲś yo ṇaṅk ٳٲⲹ𱹲 첹 � bhaveyam | evamahameva ܱ貹Բ� īܰ峾پ ||24||
The Gūḍhārthadīpikā commentary by Madhusūdana
śṣṭⲹ tava Գܱپٱ� Գṣyṇāmܳٲ𱹲 anuvartitve ko ṣa ityata ܳٲīܰپ | īśśⲹ徱 karma na ܰ� ٲ 岹Գܱپ� Աī峾辱 첹Գܱ貹貹ٳٱǰ첹ٳپٴ� 첹ṇo lopeneme sarve ǰ utsīdeyurviԲś� | ٲٲś varṇaṃkⲹ ca 첹hameva 峾 | tena � � 𱹴DZ貹Բ� dharmalopena śⲹ | 첹ٳ� ca nāmanugrahārtha� ṛtٲ īś'� � śⲹityabhiprāⲹ� |
ⲹⲹ峦īٲ貹 Ჹ | na 𱹲� ǰ첹ṃg� 貹śⲹ kartumarhasyapi tu śreṣṭhācāratvādapīty yadyaditi | ٲٳ ca mama śṣṭⲹ ṛśa eva 峦ṛśa eva 岹Գܱپ ٱԳṣṭ na ٲԳٰṇānⲹ ٲⲹٳ� | īṛśaٲ峦 yo Գܱٲīⲹ ٲṅkṣ� na me ٳٲ徱ٰ� śǰ첹ٲٱ岹śԲپ ||24||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ܳٲīܰ� ṛṣṭānīṛtⲹ ܰṇ� ṃśe� | ٲٲś ṇaṅk ٳٲⲹ𱹲 첹 峾evamahameva Բ峾 | � ܰ峾 ||24||
The Gītābhūṣaṇa commentary by Baladeva
ٲٲ� 쾱� syādity ܳٲīܰپ | � śṣṭśśٰǰٲ� karma na ܰ� ٲī ǰ ܳٲīܰṣṭ� � | ٲ屹ṃśe sati ⲹ� ṅk� ٳٲⲹ𱹲 첹 峾 | 𱹲� ca patirahamimā� � ṅkⲹṣeṇo貹Բ� � ܰ峾 | ٲٳ ca ṣa ٳܰṇa ṣāṃ ǰnāmasaṃbhedāya iti śܳٲ ǰ첹屹첹ٱԲ 貹īٲⲹ me ٲԳ岹첹ٱ� 徱پ | 𱹲� ܱ貹徱śٴ'辱 hareryat쾱ṃcitsvabhaktasukheccho� 峦ٲ�
ṛṣṭa�, tatkhalu ⲹԲ ٲ屹Գܱٲٱīśīⲹٱ峦屹Բ峦ṇīy | ⲹܰٲ� śī śܰԲ
īśṇāṃ � ٲⲹ�
ٲٳ峦ٲ� kvacit |
tṣāṃ ⲹٲDzܰٲ�
ܻṃsٲٲ峦 ||
Բٲٲ峦ٳ
Բ辱 ⲹīś� |
Բśⲹٲ峦Գḍh
ⲹٳܻ |Ჹ� ṣa || [BhP 10.33.31-2] iti ||24||
__________________________________________________________