Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.6
첹Իṇi ṃyⲹ ya ٱ Բ smaran |
Իٳ ūḍhٳ ٳ峦� sa ucyate ||6||
The Subodhinī commentary by Śrīdhara
ٴ'ñ� 첹ٲ岵Բ� nindati 첹Իṇīt | ṇyīԾ 첹Իṇi | ṃyⲹ ԲԲ Իٳ ṣa smarannٱ śܻٲ Բ ٳԾ ٳ屹, sa ٳ峦� 첹貹ṭāc 峾첹 ucyata ٲⲹٳ� ||6||
The Gūḍhārthadīpikā commentary by Madhusūdana
ⲹٳ첹ٳṃc岹ܳٲܰⲹٰṇa ṛtṃnٱśܻٳٲٲٱṅn bhavati ⲹٲ� | yo ūḍhٳ 岵屹ṣādūṣiԳٲḥkṇa ܳٲܰⲹٰṇa 첹Իṇi ṇyīԾ ṃyⲹ Ծṛhⲹ Իⲹ� 첹ṇyܰԲԾپ 屹 | Բ 岵徱ٱԻٳ śīԲԲ ٱٳٲٳٱ� smarannٱ ṛtṃn'ٲⲹԱԲ 첹śūԲⲹپṣṭپ sa ٳ峦� ٳٱśܻⲹ屹Բ Dzⲹٱٱ峦 ucyate |
ٱṃpٳⲹ ṃn� 첹ṇām |
śܳٲ vihito ⲹٳٲٳٲ岵ī patito bhavet ||
ٲ徱śٰṇa | ata ܱ貹貹ԲԲ� na ca ṃnⲹśܻԳٲḥkṇa� � īپ ||6||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ṛśo'辱 ԲԲī 첹ś | 첹ś徱ԻⲹśūԲ ܻṣo ṛśyٱ ? ٲٰ 첹Իṇi, ṇyīԾ Ծṛhⲹ yo Բ ԲԲ ṣa smarannٱ, sa ٳ峦 峾첹� ||6||
The Gītābhūṣaṇa commentary by Baladeva
nanu 岵徱śūԲ ܻٲśdzٰ徱� 첹śkaścidyadi ṛśyٱ ٲٰ 첹Իṇīt | yo ⲹپ� 첹Իṇi 岵īԾ ṃyⲹ Բ Բ峾 Իٳ ś岹貹śī smarannٱ sa ūḍhٳ ū ٳ峦� kathyate | sa ca Ծܻ岵ñⲹ Ծṣk峾첹ԳṣṭԱԲ manaḥśuddheranudayātśrotrādyaprasāre'pyaśuddhatvānԲ ٲ屹ṣaṇāṃ sma ṇājñǻⲹٲ辱 tasya jñānalābhātٳ峦 ⲹٳ岵徱Ծⲹ 峾첹 ٲⲹٳ� ||6||
__________________________________________________________