Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.5
na hi 첹śٰṣaṇa辱 ٳ پṣṭٲⲹ첹ṛt |
ⲹٱ ⲹś� karma � ṛtᲹṇa� || 5 ||
The Subodhinī commentary by Śrīdhara
첹ṇāṃ ca ṃnٱṣvپٰ | na tu ūṇa | śⲹٱ徱پ | na hi 첹ś徱پ | ٳ 첹ṃc岹ⲹٳ� ṣaṇaٰ辱 첹ś岹辱 ñԲⲹñԴ akarmakṛtkarmāṇyakurṇo na پṣṭپ | atra ٳ� ṛtᲹ屹 岵屹ṣādṇa� sarvo'pi ᲹԲ� karma ⲹٱ | 첹ṇi pravartyate | ś'ٲԳٰ� san ||5||
The Gūḍhārthadīpikā commentary by Madhusūdana
tatra 첹ᲹԲⲹśܻⲹ屹 ܰ� | hi ⲹٰṣaṇa辱 � ٳ 첹峦ٰ첹ś岹ⲹᾱٱԻ'첹ṛtԲԲ پṣṭپ | api tu ܰ쾱첹徱첹첹ԳṣṭԲⲹ eva پṣṭپ ٲ岹śܻٳٲⲹ ṃn na īٲⲹٳ� |
kasmātpunaravidn karmāṇyakurṇo na پṣṭپ | hi ⲹ | � ṇ� ٳٲśܻٴ'ś'ٲԳٰ eva san ṛtᲹ� ṛtٴ ٲⲹٲ� ṇa ٳٱᲹٲDz� svabhāvaprabhavair 岵屹ṣādṇa� karma ܰ쾱첹� 徱첹� ⲹٱ | ٲ� karmāṇyakurṇo na 첹ś岹辱 پṣṭīٲⲹٳ� | yٲ� sbhāvikā ṇāśc ٲ� 貹śٲ 첹ṇi ܰٴ'śܻܻ� sarvakarmaṃn na īپ na ṃnԾԻ ñԲԾṣṭ īٲⲹٳ� ||5||
The Sārārthavarṣiṇ� commentary by Viśvanātha
쾱Գٱśܻٳٲ� ṛtṃn� śٰīⲹ� karma parityajya ⲹ 첹ṇi nimajjatīty na īپ | nanu ṃn eva tasya 徱첹ܰ쾱첹첹ṛtپǻī ? tatr ⲹٲ iti | ś'ٲԳٰ� ||5||
The Gītābhūṣaṇa commentary by Baladeva
śܻٳٲ� kṛtavaidikakarmaṃn laukike'pi 첹ṇi nimajjatīty naīپ | nanu ṃn eva tasya sarvakarmavirodīپ cettatr ⲹٲ iti | ṛtᲹ� 屹ǻṇa 岵屹ṣād�, ⲹٱ pravartyate ś� 貹īԲ� ||5||
__________________________________________________________