Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.4
na 첹ṇāmԲԲṣkⲹ� ܰṣo'śԳܳٱ |
na ca ṃnⲹ𱹲 � samadhigacchati || 4 ||
The Subodhinī commentary by Śrīdhara
ٲ� ⲹ쳦ٳٲśܻ ñԴdzٱ貹ٳپ貹ⲹԳٲ� ṇāſdzԾ 첹ṇi 첹ٲԾ | Բⲹٳ ٳٲśܻⲹ屹Բ ñԳܳٱ貹ٳٱٲ na 첹ṇāmپ | 첹ṇām岹ԲԳṣṭԲԲṣkⲹ� ñԲ� śԳܳٱ na Դdzپ | nanu caitameva ᾱԴ ǰ첹Գٲ� ᲹԳīپ śܳٲ ṃnⲹ ǰṣādṅgٱśܳٱ� ṃnⲹ𱹲 ǰṣo ṣyپ | 쾱� 첹� ? ٲśṅkǰٲ� na ceti | ٳٲśܻ� kṛtātṃnⲹ𱹲 jñānaśūnyāt� ǰṣa� na samadhigacchati na Դdzپ ||4||
The Gūḍhārthadīpikā commentary by Madhusūdana
tatra ṇāb屹 Գܱ貹貹ٳٱ na 첹ṇāmپ | 첹ṇ� ٲٲ� ԳܱԱԲ ṇ� 徱ṣaԳپ ⲹñԲ ԱԲ ٲ貹śԲ iti śܳٲtmajñāne viniyuktānāmanārambhādananuṣṭhānācٳٲśܻⲹ屹Բ ñDz ܰ� ܰṣo Բṣkⲹ� 첹śūԲⲹٱ� ñԲDzԲ Ծṣṭ峾پ yāvatśԳܳٱ na Դdzپ |
nanu etameva ᾱԴ ǰ첹Գٲ� pravrajanti iti śܳٱ� 첹ṃn𱹲 ñԲԾṣṭDZ貹貹ٳٱ� ṛt� karmabhirityata na ca ṃnⲹ𱹲 ٳٲśܻ� kṛtāt� ñԲԾṣṭṣaṇāṃ ⲹ貹ⲹ⾱ٱپ naiva Դdzīٲⲹٳ� | 첹ᲹԲ� ٳٲśܻԳٲṇa ṃn eva na sambhavati | ⲹٳ첹ٳṃc岹ܳٲܰⲹٰṇa ṛt'辱 na 貹ⲹīپ 屹� ||4||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٳٲśܻⲹ屹 jñānānutpattim neti | śāstrīya첹ṇām岹ԲԳṣṭԲԲṣkⲹ� ñԲ� na Դdzپ na śܻٳٲ� | ṃnⲹ峦ٰīⲹ첹ٲ岵 ||4||
The Gītābhūṣaṇa commentary by Baladeva
ٴ'śܻٳٱԲ ٳٲśܻ� Ծ karmāṇyevānuṣṭheyānīty na 첹ṇāmityādibhistrayodaśabhi� | 첹ṇāṃ tametamiti Բ ñṅgٲ 峾岹ԲԳṣṭ岹śܻٳٲ� ܰṣo Բṣkⲹ� ԾԻⲹū貹첹پ� jñānaԾṣṭ峾پ yāvatśԳܳٱ na labhate | na ca sa ٱṣāṃ 첹ṇāṃ saṃnyāsātparityāgāt� ܰپ� samadhigacchati ||4||
__________________________________________________________