Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.52
ⲹ te dz첹� ܻⲹپٲṣyپ |
ٲ Գ Ծ岹� śdzٲⲹⲹ śܳٲⲹ ca ||52||
The Subodhinī commentary by Śrīdhara
첹� ٲٱ貹岹� 峾 ٲⲹṣ峾 yadeti 屹峾 | moho 徱ṣu ٳܻ� | tadeva 첹� gahanam | 첹� Բ� ܰٲⲹԲṣaṛt� | ٲٲśⲹٳ� | 𱹲� 貹śԱ ⲹṇe ⲹ ٲٱԲ tava ܻԲṣaṇa� dzⲹ� Բ� ܰ� śṣeṇātٲṣyپ ٲ śdzٲⲹⲹ śܳٲⲹ ٳⲹ Ծ岹� 岵ⲹ� Գ ⲹ | ٲǰԳܱⲹٱԲ ᾱñ� na 첹ṣyīٲⲹٳ� ||52||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� 첹ṇyԳܳپṣṭٲ� 첹 me ٳٱśܻ� 徱ٲⲹٲ yadeti | na 屹 Բ ٳٱśܻīپ Ծⲹ'پ | kintu ⲹ yasmin te tava ܻԳٲḥkṇa� dz첹� ⲹپٲṣyپ ٲ
�첹� ṣa岹� 岹� ityādyajñānavilasitamatiԲ� ⲹپṣyپ Ჹٲdz貹ⲹ śܻ屹貹ٲⲹٲ iti 屹 | ٲ tasmin śdzٲⲹⲹ śܳٲⲹ ca karmaphalasya Ծ岹� ṛṣṇy� Գ | 貹īṣy ǰ 첹 ṇo Ծ岹[MuṇḍU 1.2.12] iti śܳٱ� | nirvedena Գٲḥkṇaśܻ� ñⲹīٲ
ⲹ� ||52||
The Sārārthavarṣiṇ� commentary by Viśvanātha
𱹲� 貹ś辱ٲԾṣk峾첹ٳٲ yogo bhaviṣyatīty yadeti | tava ܻԳٲḥkṇa� dz첹� dzū貹� Բ� śṣaٴ'پśԲ ٲṣyپ, ٲ śdzٲⲹⲹ śdzٲṣvٳṣu śܳٲⲹ śܳٱṣvⲹٳṣu Ծ岹� ⲹ 屹屹貹īٲ屹ԲǰԲṣṭٱٰ쾱� me śٰDZ貹śⲹśṇeԲ | 峾ٲ� me Աṣv𱹲 پṣaṇa� sarvathocita iti ṃsⲹ iti 屹� ||52||
The Gītābhūṣaṇa commentary by Baladeva
nanu Ծṣk峾ṇi 첹ṇi kurvato me 첹tmaviṣayā īṣābܻ徱徱پ cettatr yadeti | ⲹ te ܻԳٲḥkṇa� dz첹� tucchaphalābhilāṣahetumajñānaԲ� ⲹپٲṣyپ 貹ٲⲹṣyīٲⲹٳ�, ٲ ū� śܳٲԲԳٲ� śdzٲⲹⲹ ca tasya tucchaphalasya ԻԲ� Ծ岹� Գ ṣy | 貹īṣy ǰ 첹 ṇo Ծ岹� پپ śṇāt | nirvedena phalena ٲ屹ṣa� � 貹ṣyپ iti ٲⲹٰ Ծⲹ ٲⲹٳ� ||52||
__________________________________________________________