Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.50
buddhiyukto Ჹī ubhe ܰṛtṣkṛt |
ٲDzⲹ yujyasva Dz� karmasu 첹ś ||50||
The Subodhinī commentary by Śrīdhara
buddhiyogayuktastu śṣṭ ٲ buddhiyukta iti | ܰṛt� 徱貹첹� ṣkṛt� Ծ徱貹첹 | te ubhe ihaiva janmani 貹śԲ tyajati | ٲDzⲹ ٲ岹ٳⲹ 첹Dzⲹ yujyasva ṭa | yogo hi karmasu 첹ś | ṣu karmasu ٲԲⲹ ⲹ� samatvabuddhirīśvarārpitacetasta ٲٰ첹ś� ś屹� | taddhi 첹ś� ⲹԻ屹Բⲹ辱 첹ṇi samatvabuddh 屹ԲԾٲԳٱ | ٲٲٱܻܰٴ bhava tvam ||50||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� ܻDz屹 ṣaܰٱ ٲ屹 ṇa ܻīپ | iha karmasu ܻܰٲ� samatvabuddh yukto Ჹپ parityajati ubhe ܰṛtṣkṛt ṇy ٳٱśܻñԲپ屹ṇa | yasmād𱹲� ٲٲٱܻDzⲹ ٱ� yujyasva ṭaǻܰٴ bhava | ⲹīṛśa� samatvabuddhiyoga īś辱ٲٲ� karmasu praٲԲⲹ 첹ś� ś屹 ⲹԻū峾辱 첹ṇāṃ ٲ岹屹 mokṣaparyavasāyiٱ� ca tanmahat첹ś |
samatvaܻܰٲ� karmaDz� 첹ٳ辱 san ṣṭ첹ṣaⲹ� 첹dzīپ ś� | ٱ� tu na ś ⲹٲśٲԴ'辱 san īⲹṣṭṣaⲹ� na 첹ṣīt vyatireko'tra Ծٲ� | ٳ iha samatvabuddhiyukte 첹ṇi ṛt sati ٳٱśܻ屹ṇa ܻܰٲ� 貹ٳṣāt ñᲹٲܲ ܰṛtṣkṛt | ٲٲٱܻܰⲹ 첹Dzⲹ yujyasva | ⲹٰ첹 madhye samatvaܻܰٲ� karmaDz� 첹ś� ś ṣṭ첹Ծṇaٳܰ ٲⲹٳ� ||50||
The Sārārthavarṣiṇ� commentary by Viśvanātha
DzǰٲṣaṇҲ yujyasva ṭa | ⲹٲ� karmasu 峾Ծṣk峾ṣu madhye yoga 𱹴ǻīԲٱԲ 첹첹ṇa𱹲 | 첹ś� naipuṇyamٲⲹٳ� ||50||
The Gītābhūṣaṇa commentary by Baladeva
uktasya buddhiyogasya 屹 ܻīپ | iha karmasu yo ܻܰٲ� pradhānaphalatgaviṣanuṣaṅgaphalasiddhyasiddhisamatvaviṣaya ca buddh ܰٲԾ karoti, sa ubhe 徱ñٱ ñԲپԻ ܰṛtṣkṛt Ჹپ śⲹīٲⲹٳ� | ٲܰⲹ ܻDzⲹ yujyasva ṭa | ⲹٰ첹DzṛśaܻԻ� | 첹ś� ٳܰⲹ� Ի峾𱹲 buddhisamparkādviśodhitaviṣapāradanyena mocakatvena 貹ṇām ||50||
__________________________________________________________