Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.49
ūṇa ⲹ� karma ܻDzԲṃjⲹ |
buddhau śṇaԱ ṛpṇāḥ ٲ� ||49||
The Subodhinī commentary by Śrīdhara
峾ⲹ� tu 첹پԾṛṣṭaٲ ūṇeپ | ܻ ⲹٳ첹 ṛt� karmayogo buddhiyogo ܻԲūٴ , ٲٲś岹ԲⲹٲԲūٲ� 峾ⲹ� karma ūṇa � ٲⲹԳٲ貹ṛṣṭa� hi | ⲹ𱹲� ٲܻ ñԱ śṇaśⲹ� karmayogamanviccha Գܳپṣṭ | yad buddhau śṇa� ٰīśśٲⲹٳ� | phalaheturastu 峾 Բ� ṛpṇ� ī� yo ٲ岹ṣa� gārgyavidit ǰٱپ sa ṛpṇa [BAU 3.8.10] iti śܳٱ� ||49||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu 쾱� 첹ԳṣṭԲ𱹲 ܰṣārٳ yena Ծṣp𱹲 kartavyamityucyate ᲹԲԳܻ徱śⲹ na mando'pi pravartate iti Բ | ٲ屹� 峾Բⲹ 첹ԳṣṭԲپ ԲԱٲ ūṇeپ | ܻDzٳܻԲūԲԾṣk峾첹Dzūṇāt첹ṣeṇāv� karma Ի ⲹṇa� ᲹԳṇaٳܲūٲ | atha 貹ٳܻDzūṇāv� sarvamapi karma ⲹ, he ԲñᲹⲹ, ٲܻ 貹ٳܻ sarnarthanivartikāyā� śṇa� پԻ첹貹ṣaṇa ṣa첹� Ծṣk峾첹DzԱ kartumiccha
| ye tu ٲ� 峾 � karma kurvanti te ṛpṇāḥ ᲹԳṇādṭīyԳٰṇeԲ 貹ś ٲⲹԳٲī ٲⲹٳ� | yo ٲ岹ṣa� gārgyavidit ǰٱپ sa ṛpṇa [BAU 3.8.10] iti śܳٱ� | ٲٳ ca tvamapi ṛpṇo ū� kintu sarnarthanivartakātmajñānotpādaka� niṣkāmakarmayogamenutiṣṭhetyabhiprāya� | ⲹٳ hi ṛpṇ� Ჹ پḥkԲ dhanamarjayanto yat쾱ṃciddṛṣṭasukhatralobhena 徱ᲹԾٲ� ٲܰԳܲٳ� na śaknuvantītyātnameva ñⲹԳپ ٲٳ ḥkԲ karṇi kurṇāḥ kṣudraphalatralobhena paranandānubhavena
ñ ityaho 岹ܰ岵ⲹ� ḍhⲹ� ca ٱṣāmپ ṛpṇapadena dhvanitam ||49||
The Sārārthavarṣiṇ� commentary by Viśvanātha
峾첹 nindati ūṇeپ | پԾṛṣṭa� 峾ⲹ� karma | ܻDzٱ貹ś辱ٲԾṣām첹Dz | buddhau Ծṣk峾첹ṇy𱹲 buddhiyogo Ծṣk峾첹Dz� ||49||
The Gītābhūṣaṇa commentary by Baladeva
atha 峾ⲹ첹ṇo nikṛṣṭatvaha ūṇeپ | buddhiyogād� karma ūṇa, he ԲñᲹⲹ, ٳٳٳⲹܻԲūԲԾṣk峾첹Dzٻūṇāt첹ṣeṇāvٲⲹ貹ṛṣṭa� ᲹԳṇādⲹԲٳԾٳٲ� 峾ⲹ� 첹ٲⲹٳ� | hi ⲹevamatasٱ� buddhau tadyāthātmyañԱ śṇaśⲹ� Ծṣk峾첹DzԱ kuru | ye tu ٲ� 峾 첹ṇaٱ ṛpṇāstatphalajanmakardipraha貹ś ī ٲⲹٳ� | ٲٳ ca ٱ� ṛpṇo bhūriti iha ṛpṇāḥ khalu 첹ṣṭDZᾱٲٳṛṣṭaܰܲ ٳԾ ٳܳٳ
ԲܰԲ ñsٲٳ kaṣṭānuṣṭhitakarṇastucchatatphalalubdhā tmasukhena ñ Գīپ vyajyate ||49||
__________________________________________________________