Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.36
峦ⲹṃśc ū 徱ṣyԳپ ٲ� |
nindantastava 峾ٳⲹ� tato ḥkٲ� nu kim ||36||
The Subodhinī commentary by Śrīdhara
쾱� ca 峦ⲹԾپ | 峦 Բ ś tava � tvacchatravo 徱ṣyԳپ ||36||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu īṣm岹 ٳ na bahu ԲⲹԳ� ܰǻ岹ⲹٳ śٰ bahu ṃsⲹԳٱ � ܻԾṛtٲ ٲܱ貹ٱ徱ٲⲹٲ 峦پ | ٲṇa� yat峾ٳⲹ� ǰ첹� tannindantastava śٰ ܰǻ岹'峦 Բ ṣaṇḍپ徱ūԱ𱹲 ś ūanekaprakārān 徱ṣyԳپ na tu bahu ṃsⲹԳٲ ٲⲹⲹ� | ٳ tava 峾ٳⲹ� ٳܳپDzⲹٱ� tava ԾԻ岹Գٴ' avācya 徱ṣyԳīٲⲹԱⲹ� |
nanu īṣmṇādܰٲ� 첹ṣṭٲ� ḥkԴ ܻԲԾṛtٲ� śٰܰṛt峾ٳⲹԾԻ岹徱ḥk� ḍh� śṣy峾īٲⲹٲ tatastasmānnindāprāptiduḥkhāt쾱� tu ḥkٲ� ٲٴ'첹� kimapi ḥk� īٲⲹٳ� ||36||
The Sārārthavarṣiṇ� commentary by Viśvanātha
The Gītābhūṣaṇa commentary by Baladeva
쾱� 屹峦پ | � śٰ ٲṣṭٲ 峾ٳⲹ� ū� 貹� ԾԻ岹Գٲ� ūavācya śaṇḍhatilādiś 徱ṣyԳپ | tata 𱹲ṃv屹峦ⲹ岹śṇādپś⾱ٲ� 쾱� ḥkپ | ٳٳ� caite ṣaḍbܻ岵ⲹٱīپ첹ٱ� ǰٲ� 岹śٲ ||36||
__________________________________________________________