Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.34
īپ� 辱 ūԾ 첹ٳ⾱ṣyԳپ ٱ'ⲹ峾 |
ṃb屹ٲⲹ īپṇādپⲹٱ ||34||
The Subodhinī commentary by Śrīdhara
쾱� ca īپٲ徱 | ⲹ� śśī | ṃb屹ٲⲹ bahumatasya | atiricyate 첹ٲ bhavati ||34||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� īپǰṣṭǰپԾṣṭⲹ ca 貹ⲹ پܻ貹ٲ岵 岹ś | tatra ⲹԾṣṭ� ⲹԱԲ ḥk岹峾ٰܳ첹ٱ | śṣṭṣaṇa� ٱԾṣṭԲԲ岹ٲⲹⲹٲ īپپ | ūԾ 𱹲ṣiԳṣyīԾ te ٲ屹ⲹ� dīrghakālamīپ� na ٳⲹ� na śū'yamity𱹲ṃrūpā� 첹ٳ⾱ṣyԳٲⲹԲDzԲⲹ� 첹ٳṅg | īپśܳٳ Ծٲ | na 𱹲� īپ ٱ 貹� ⲹ api tu īپ� ca ⲹ | na 𱹲� tvameva �
ⲹ api tu ūԲⲹ辱 첹ٳ⾱ṣyԳīپ Ծٲǰٳ� |
nanu yuddhe ṇaԻٳٲٱ貹ٳīپ辱 ḍh ātmarakṣaṇasyātyantāpekṣitatt | ٲٳ ǰٲ� śԳپ貹ṇi[*ENDNOTE]
峾 ԱԲ bhedena samastairatha ṛt |
ٳ� ⲹٱīԲԲ yuddhena 첹 cana ||
anityo vijayo ⲹṛśyٱ ܻⲹԲ� |
貹Ჹⲹś ṃg峾 ٲܻ� vivarjayet ||
ٰṇāmܱ� ūǰ峾ṃb |
ٲٳ yudhyeta ṃpԲԴ vijayeta ū ⲹٳ || [ManuS 7.198-200]
ٲٳ ca ṇaīٲⲹ 쾱īپḥkپ śṅk峾貹Գܻ岹پ 屹ٲⲹ ٳ śū ٲ𱹲徱ԲԲⲹⲹṇaܳٲⲹ ᲹԲīپṇādⲹپⲹٱ' bhavati | co hetau | 𱹲� ⲹ岹ٴ'īٱṇa𱹲 � nyūnatt | ٱⲹپ屹ٴ' mahādedisamāgamena | ato īپḥk� ḍh� śṣyīٲⲹⲹ� | ܻṛtԲ� tvarthaśāstrattna nivarteta ṅg峾[Manu 7.88] ٲ徱śٰܰپ 屹� ||34||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹ峾Բś峾 | ṃb屹ٲپپṣṭٲⲹ ||34||
The Gītābhūṣaṇa commentary by Baladeva
na 𱹲� svadharmasya īٱś ṣaپٰ | yuddhe 'ܲԲ� 貹ⲹٲ ityⲹ� śśīīپ� ca tava ūԾ sarve ǰ� 첹ٳ⾱ṣyԳپ | nanu ṇādīٱԲ īپ� ḍhپ ٳٲٰ 屹ٲپپṣṭٲⲹ | atiricyate bhavati | ٲٳ ca ṛśākīṛtṇa𱹲 varamiti ||34||
ṇādܱ貹ٲ� ṃsⲹԳٱ t� ٳ� |
ṣāṃ ca ٱ� bahumato bhūt ⲹ 岵 ||35||
The Subodhinī commentary by Śrīdhara
쾱� ca 徱پ | ṣāṃ ܲṇaٱԲ ٱ� ū� ٴ'ūٲ eva ٲṃg峾ԲԾṛtٲ� t� manyeran | ٲٲś ū� bahumato bhūt 岵� laghu� ⲹ ||35||
The Gūḍhārthadīpikā commentary by Madhusūdana
The Sārārthavarṣiṇ� commentary by Viśvanātha
ṣāṃ ٱ� bahumato'smacchatrurarjunastu mahāśū iti ܲṃmԲṣa bhūt samprati ܻܱ貹 sati 岵� ⲹ te ܰǻ岹 ٳst� 𱹲 ṇādܱ貹ٲ� ṃsⲹԳٲ ٲⲹԱⲹ� | ṣaٰṇāṃ hi ⲹ� ܻDZ貹پٳܰԻܲԱ徱 nopapadyata iti matveti 屹� ||35||
The Gītābhūṣaṇa commentary by Baladeva
nanu ܱṣaⲹṣātṇy峦 Ծṛtٲⲹ mama kathamīپ� 徱پ ٳٲٰ 徱پ | ٳ duryodhanādayast� 첹ṇādԲԲ tu bandhukāruṇyādṇādܱ貹ٲ� ṃsⲹԳٱ | na hi śūsya śatruⲹ� bandhusnehena ܻܱ貹پٲⲹٳ� | ٲ� ū� ṣāṃ ٱ� ܳٲ� śū īپ ܲṇaٳٲ ṃmٴ'ūī� yuddhe samupasthite ٲ'ⲹ� Ծṛtٲ ity𱹲� ٲٰṛt� 岵� ḥs� ⲹ ||35||
__________________________________________________________