365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

īپ� ūԾ 첹ٳ󲹲⾱ṣyԳپ ٱ'ⲹ峾 |
ṃb屹ٲⲹ īپṇādپⲹٱ ||34||

The Subodhinī commentary by Śrīdhara

쾱� ca īپٲ徱 | ⲹ� śśī | ṃb屹ٲⲹ bahumatasya | atiricyate 󾱰첹ٲ bhavati ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

𱹲� īپ󲹰ǰṣṭǰپԾṣṭⲹ ca 貹ⲹ پܻ󲹱貹ٲ岵 岹ś | tatra ⲹԾṣṭ� ⲹԱԲ ḥk󲹱󲹱岹峾ٰܳ첹ٱ | śṣṭṣaṇa� ٱԾṣṭԲԲ󲹱岹ٲⲹⲹٲ īپپ | ūԾ 𱹲ṣiԳṣyīԾ te ٲ屹ⲹ� dīrghakālamīپ� na 󲹰ٳⲹ� na śū'yamity𱹲ṃrūpā� 첹ٳ󲹲⾱ṣyԳٲⲹԲDzԲⲹ� 첹ٳṅg | īپ󲹰śܳٳ󲹳 Ծٲ | na 𱹲� īپ󲹰 󾱳ٱ 貹� api tu īپ� ca | na 𱹲� tvameva
api tu ūԲⲹ辱 첹ٳ󲹲⾱ṣyԳīپ Ծٲǰٳ� |

nanu yuddhe ṇaԻٳٲٱ貹ٳ󲹳īپ辱 ḍh ātmarakṣaṇasyātyantāpekṣitatt | ٲٳ ǰٲ� śԳپ貹ṇi[*ENDNOTE]

ԱԲ bhedena samastairatha ṛt󲹰 |
ٳ� ⲹٱīԲԲ yuddhena cana ||
anityo vijayo ⲹṛśyٱ ܻⲹԲ� |
貹Ჹⲹś ṃg峾 ٲܻ� vivarjayet ||
ٰṇāmܱ� ūǰ峾ṃb󲹱 |
ٲٳ yudhyeta ṃpԲԴ vijayeta ū ⲹٳ || [ManuS 7.198-200]

evameva Գܲܰٲ |

ٲٳ ca ṇaīٲⲹ 쾱īپḥk󲹳پ śṅk峾貹Գܻ岹پ 屹ٲⲹ 󲹰ٳ śū ٲ𱹲徱󾱰ԲԲⲹⲹṇaܳٲⲹ ᲹԲīپṇādⲹپⲹٱ'󾱰 bhavati | co hetau | 𱹲� ⲹ岹ٴ'īٱṇa𱹲 nyūnatt | ٱⲹپ屹ٴ' mahādedisamāgamena | ato īپḥk� ḍh� śṣyīٲⲹ󾱱ⲹ� | ܻṛtԲ� tvarthaśāstrattna nivarteta ṅg峾[Manu 7.88] ٲ徱󲹰śٰܰپ 屹� ||34||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ⲹ峾Բś峾 | ṃb屹ٲپپṣṭ󾱳ٲⲹ ||34||

The Gītābhūṣaṇa commentary by Baladeva

na 𱹲� svadharmasya īٱś ṣaپٰ | yuddhe 'ܲԲ� 貹ⲹٲ ityⲹ� śśīīپ� ca tava ūԾ sarve ǰ� 첹ٳ󲹲⾱ṣyԳپ | nanu ṇādīٱԲ īپ� ḍhپ ٳٲٰ 屹ٲپپṣṭ󾱳ٲⲹ | atiricyate 󾱰 bhavati | ٲٳ ca ṛśākīṛtṇa𱹲 varamiti ||34||

󲹲ṇādܱ貹ٲ� ṃsⲹԳٱ t� ٳ� |
ṣāṃ ca ٱ� bahumato bhūt 岵󲹱 ||35||

The Subodhinī commentary by Śrīdhara

쾱� ca 󲹲徱پ | ṣāṃ ܲṇaٱԲ ٱ� ū� ٴ'ūٲ eva 󲹲ٲṃg峾ԲԾṛtٲ� t� manyeran | ٲٲś ū� bahumato bhūt 岵󲹱� laghu� ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇ� commentary by Viśvanātha

ṣāṃ ٱ� bahumato'smacchatrurarjunastu mahāśū iti ܲṃmԲṣa bhūt samprati ܻܱ貹 sati 岵󲹱� te ܰǻ󲹲岹 ٳst� 󲹲𱹲 ṇādܱ貹ٲ� ṃsⲹԳٲ ٲⲹԱⲹ� | ṣaٰṇāṃ hi 󲹲ⲹ� ܻDZ貹پٳܰԻܲԱ徱 nopapadyata iti matveti 屹� ||35||

The Gītābhūṣaṇa commentary by Baladeva

nanu ܱṣaⲹṣātṇy峦 Ծṛtٲⲹ mama kathamīپ� 徱پ ٳٲٰ 󲹲徱پ | ٳ duryodhanādayast� 첹ṇād󲹲ԲԲ tu bandhukāruṇyādṇādܱ貹ٲ� ṃsⲹԳٱ | na hi śūsya śatru󲹲ⲹ� bandhusnehena ܻܱ貹پٲⲹٳ� | ٲ� ū� ṣāṃ ٱ� ܳٲ� śū īپ ܲṇaٳٲ ṃmٴ'ūī� yuddhe samupasthite ٲ'ⲹ� Ծṛtٲ ity𱹲� ٲٰṛt� 岵󲹱� ḥs� ||35||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: