365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

atha ٳٱ� 󲹰ⲹ� ṃg峾� na 첹ṣy |
ٲٲ� 󲹰� īپ� ca 󾱳ٱ 貹ⲹ ||33||

The Subodhinī commentary by Śrīdhara

viparyaye ṣa atha cediti ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu ܻ󲹱󲹱峾� | na ṅkṣe Ჹⲹ� ṛṣṇa, api ٰǰⲹⲹⲹ ٲܰٲٱٳٲٰ첹ٳ� 첹ٲⲹٲśṅk첹ṇe ṣa atha cediti | atheti 貹ṣānٲ | īṣmṇādīܰṣaپDz첹� 󲹰ⲹ� ṃs徱ṣaṇādṣṭ� 󲹰岹Բ峾پ | sa ca Գܲ 岹śٲ�

na ūṭaܻ󲹾󲹲ԲܻⲹԴ ṇe ū |
na 첹ṇi󾱰辱 徱󲹾岵ԾᱹٲٱᲹԲ� ||
na ca 󲹲Բٲٳ󲹱ūḍh� na ī� na ṛtñᲹ |
na ܰٲś� īԲ� na tasmīti dinam ||
na ܱٲ� na visaṃṃ na ԲԲ� na Ծܻ󲹳 |
ܻⲹԲ� 貹śⲹԳٲ� na 貹ṇa 岵ٲ ||
ܻ󲹱ⲹԲٲ� ٲ� پ貹ṣaٲ |
na īٲ� na 貹屹ṛtٲ� dharmamanusmaran || [Manu 7.91-94] iti |

󲹰ܱṅgⲹ ܻⲹԴ hi ī | ٱ� tu 貹ūٴ'辱 saddharmopetamapi ṅg峾� ܻ� na 첹ṣy dharmato lokato īٲ� 貹屹ṛtٴ 󲹱ṣy cettato nirjitya 貹ԲԾ ṣiپ� 󲹰ṇa [Parāśara-smṛti 1.58] ٲ徱śٰ󾱳ٲⲹ yuddhasyākaraṇāt󲹰� 󾱳ٱnanuṣṭhāya īپ� ca mahādedisamāgamanimittā� 󾱳ٱ na nivarteta ṅg峾پٲ徱śٰԾṣi󲹲ṅg峾Ծṛtٲ ca ṇaᲹԲⲹ� 貹𱹲 kevalamapsyasi na tu 󲹰� īپ� ٲⲹ󾱱ⲹ� |

atha'nekajanmārjita� 󲹰� tyakt Ჹṛt� pāpame屹psyasītyartha� | yasmātt� 貹屹ṛtٲٱ ṣṭ śⲹ� 󲹲ԾṣyԳپ ٲ� parāvṛttahٲ� ṃścDZᾱٲԾᲹܰṛt貹ٲ岵Բ 貹DZᾱٲṣkṛtٰṅm ūٲⲹ󾱱ⲹ� | ٲٳ ca Գ�

yastu īٲ� 貹屹ṛtٲ� ṅg峾 hanyate 貹� |
󲹰ٳܰⲹṣkṛt� 쾱ṃcٳٲٲ� pratipadyate ||
ⲹⲹ ܰṛt� 쾱ṃc岹ٰܳٳ󲹳ܱᾱٲ |
󲹰 ٲٲ岹ٳٱ 貹屹ṛtٲ󲹳ٲⲹ tu || [Manu 7.95-96] iti |

ñ'辱 ܰṛt岹ٳٱ 󲹳� 貹⾱峾پ | tena yaduktam pāpameśrayedasmān 󲹳ٱٲ⾱Բ� [Gītā 1.36], ԲԲ 󲹲Գٳܳ峾 ghanto'pi ܲū岹Բ [Gītā 1.35] iti ٲԲԾṛt� bhavati ||33||

The Sārārthavarṣiṇ� commentary by Viśvanātha

貹ṣe ṣa atheti ٳܰ� ||33||

The Gītābhūṣaṇa commentary by Baladeva

貹ṣe ṣān 岹śⲹپ ٳٲ徱� | svasya tava 󲹰ⲹ� ܻ󲹱ṣaṇa� īپ� ca rudrasantoṣaṇanitakavacādivadhalabdhā� 󾱳ٱ 貹� na nivarteta ṅg峾徱ٲ徱 ṛtپṣi� 󲹰ٲ岵ṣaṇa� ||33||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: