Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.33
atha ٳٱ� ⲹ� ṃg峾� na 첹ṣy |
ٲٲ� � īپ� ca ٱ 貹ⲹ ||33||
The Subodhinī commentary by Śrīdhara
viparyaye ṣa atha cediti ||33||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu � ܻ峾� | na ṅkṣe Ჹⲹ� ṛṣṇa, api ٰǰⲹⲹⲹ ٲܰٲٱٳٲٰ첹ٳ� 첹ٲⲹٲśṅk첹ṇe ṣa atha cediti | atheti 貹ṣānٲ | � īṣmṇādīܰṣaپDz첹� ⲹ� ṃs徱ṣaṇādṣṭ� � 岹Բ峾پ | sa ca Գܲ 岹śٲ�
na ūṭaܻԲܻⲹԴ ṇe ū |
na 첹ṇi辱 徱岵ԾᱹٲٱᲹԲ� ||
na ca Բٲٳūḍh� na ī� na ṛtñᲹ |
na ܰٲś� īԲ� na tasmīti dinam ||
na ܱٲ� na visaṃṃ na ԲԲ� na Ծܻ |
ܻⲹԲ� 貹śⲹԳٲ� na 貹ṇa 岵ٲ ||
ܻⲹԲٲ� ٲ� پ貹ṣaٲ |
na īٲ� na 貹屹ṛtٲ� � dharmamanusmaran || [Manu 7.91-94] iti |
� ܱṅgⲹ ܻⲹԴ hi ī | ٱ� tu 貹ūٴ'辱 saddharmopetamapi ṅg峾� ܻ� na 첹ṣy dharmato lokato īٲ� 貹屹ṛtٴ ṣy cettato nirjitya 貹ԲԾ ṣiپ� ṇa [Parāśara-smṛti 1.58] ٲ徱śٰٲⲹ yuddhasyākaraṇāt� ٱnanuṣṭhāya īپ� ca mahādedisamāgamanimittā� ٱ na nivarteta ṅg峾پٲ徱śٰԾṣiṅg峾Ծṛtٲ ca ṇaᲹԲⲹ� 貹𱹲 kevalamapsyasi na tu � īپ� ٲⲹⲹ� |
atha'nekajanmārjita� � tyakt Ჹṛt� pāpame屹psyasītyartha� | yasmātt� 貹屹ṛtٲٱ ṣṭ śⲹ� ԾṣyԳپ ٲ� parāvṛttahٲ� ṃścDZᾱٲԾᲹܰṛt貹ٲ岵Բ 貹DZᾱٲṣkṛtٰṅm ūٲⲹⲹ� | ٲٳ ca Գ�
yastu īٲ� 貹屹ṛtٲ� ṅg峾 hanyate 貹� |
ٳܰⲹṣkṛt� 쾱ṃcٳٲٲ� pratipadyate ||
ⲹⲹ ܰṛt� 쾱ṃc岹ٰܳٳܱᾱٲ |
ٲٲ岹ٳٱ 貹屹ṛtٲٲⲹ tu || [Manu 7.95-96] iti |
ñ'辱 ܰṛt岹ٳٱ � 貹⾱峾پ | tena yaduktam pāpameśrayedasmān ٱٲ⾱Բ� [Gītā 1.36], ԲԲ Գٳܳ峾 ghanto'pi ܲū岹Բ [Gītā 1.35] iti ٲԲԾṛt� bhavati ||33||
The Sārārthavarṣiṇ� commentary by Viśvanātha
The Gītābhūṣaṇa commentary by Baladeva
貹ṣe ṣān 岹śⲹپ ٳٲ徱� | svasya tava ⲹ� ܻṣaṇa� īپ� ca rudrasantoṣaṇanitakavacādivadhalabdhā� ٱ 貹� na nivarteta ṅg峾徱ٲ徱 ṛtپṣi� ٲ岵ṣaṇa� ⲹ ||33||
__________________________________________________________