Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.37
hato ⲹ � jit ǰṣy ī |
ٲܳٳپṣṭ kaunteya ܻⲹ ṛtԾśⲹ� ||37||
The Subodhinī commentary by Śrīdhara
ⲹܰٲ� na ٲ屹峾� [Gītā 2.6] iti ٲٰ hato ٲ徱 | 貹ṣa屹'辱 tava 𱹱ٲⲹٳ� ||37||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu tarhi yuddhe gurdivadhavaśānmadhyasthakṛtā ԾԻ tato Ծṛtٲ tu śٰܰṛt ԾԻٲܲⲹٲ� ś ܰٲśṅkⲹ jaye 貹Ჹ ca dhrauvyādyuddhārthamevotthānamāvaśyakamity hato veti | 貹ṣṭ� pūrrdham | ⲹܲⲹٳ辱 te stasmājjeṣyāmi śٰūԳṣy峾 veti ṛtԾśⲹ� san ܻdzٳپṣṭ | nayataraphalasandehe'pi ܻ첹ٲⲹ niścitatt | etena na ٲ屹峾� kataranno īⲹ� [Gītā 2.6] ٲ徱 貹ṛt ||37||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu yuddhe mama jaya eva 屹īٲⲹ辱 پ Ծśⲹ� | ٲٲś 첹ٳ� yuddhe pravartitavyamityata hata iti ||37||
The Gītābhūṣaṇa commentary by Baladeva
nanu yuddhe vijaya eva me 徱پ niścayābhāttato'ha� Ծṛtٴ'īپ cetٲٰ hato veti | 貹ṣa屹'辱 te eveti 屹� ||37||
__________________________________________________________