Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.27
ٲⲹ hi dhruvo ṛtܱܰ� janma ṛtⲹ ca |
ٲ岹貹'ٳ na ٱ� śdzٳܳ ||27||
The Subodhinī commentary by Śrīdhara
kuta iti ? ata ٲٲ徱 | hi yasmājٲⲹ 첹첹ṣa ṛtܱܰ Ծśٲ� | ṛtⲹ ca ٲṛtԲ 첹ṇ� ᲹԳ辱 dhruvameva | ٲ𱹲貹'ٳ śⲹ屹Ծ ᲹԳṇaṣaṇe'ٳ ٱ� 屹 śdzٳ� yogyo na bhavasi ||27||
The Gūḍhārthadīpikā commentary by Madhusūdana
ԲԱٳԲ ūٲṃpٳ⾱ٱ貹ṣe ca ṛṣṭādṛṣṭaḥkٳٲԲ śdz峾īٲⲹٲ 屹īⲹśǰԲ ٲⲹ īپ | hi yasmājٲⲹ ṛt徱śśīԻ徱Իⲹ ٳٳԴ dhruva 屹śⲹ ṛtܲٲī徱岹ٲ첹첹ṣaⲹԾٳٲ� ṃyDzⲹ Dz屹Բٱ | ٲٳ ܱ� janma ṛtⲹ ca 岵ṛt첹DZ貹Dzٳ� Գśⲹⲹ ٳܳٲٱԲԲ īԳܰٱ ⲹ� | ٲ𱹲貹 貹ٳܳś' ᲹԳṇaṣaṇe'ٳ ṣa ٱ𱹲� 屹na śdzٳܳ | ٲٳ ca ṣyپ ṛt'辱 ٱ� na ṣyԳپ
sarve [Gītā 11.32] iti | yadi hi ٱ yuddhe'nnyamānā ete īܰ𱹲 ٲ ܻⲹ śǰ첹ٲdzٲ� | ete tu 첹ṣaٲⲹ𱹲 mriyanta iti ٲٱ貹ٳⲹ tava ṛṣṭdḥkԾٳٲ� śǰ nocita iti 屹� |
𱹲ṛṣṭaḥkԾٳٱ'辱 śǰ ٲ岹貹'ٳ ityevottaram | ܻⲹ� hi karma ṣaٰⲹⲹ ԾⲹٲԾdzٰ徱 | tacca yudha ٲⲹٴǰԾṣpԲԲ� śٰܱṇaDzԳܰūśٰū貹� ٲٱ岵īṣoī徱ṃh屹ԲԲ ٲⲹⲹᲹԲ첹 | ٲٳ ca ܳٲ� smarati na ṣo hiṃsāyāmve'nyatra ⲹśٳⲹԳܻܲṛtñᲹīṇaś貹ṅmܰDZ貹ṣṭٳṛkṣārūḍhūٲDzṇa徱ⲹ� iti | ṇaṇaṃcٰǻṛbṇaṣaⲹ� 徱ⲹṻ徱پ sthitam | etacca � svadharmamapi 屹ṣyٲⲹٰ 貹ṣṭī첹ṣyپ
| ٲٳ ca ܻṣaṇe'ٳ'Ծdzٰ徱屹ٲٱ岹貹 貹ٳܳś ٲ岹첹ṇe ٲⲹⲹṅgٳٱṛṣṭaḥkԲ śdzٳ� īپ ū |
ya veṣu yudhyante ūⲹٳ貹ṅmܰ� |
ūṭaܻԳپ te � yogino ⲹٳ || [Yajñ. 13.324]
iti ñⲹ | hato ⲹ � jit ǰṣy ī [Gītā 2.37] iti 屹峦 | ٲpi ⲹ 峾ⲹ辱 śⲹ貹貹īⲹٱԲ nityatulyattٱ ca yuddhasya prārabdhatdaparihāryaٱ� tyulyameva |
athatmanityatvapakṣa eva śǰ첹屹ⲹܲԲⲹ 貹پ첹ⲹ vedabāhyamatābhyupagamāsambhat | ṣaᲹ tu Ծٲⲹś Ի徱Իśٲśپ ԾٲⲹٲٲԲٳԲ� nityamapi Գٲ� ٲ� cenmanyase ٲٳ nityamapi Գٲ� ṛt� cenmanyase ٲٳpi ٱ� Գśdzٳܳīپ hetum ٲⲹ īٲ徱 | nityasya jātaٱ� mṛtaٱ� ca 岵ٲ | 貹ṣṭԲⲹ | ṣyⲹ 貹ṣe Ჹīⲹ ||27||
The Sārārthavarṣiṇ� commentary by Viśvanātha
hi ⲹٳٲⲹ 첹첹ṣa ṛtܱܰ Ծśٲ� | ṛtⲹ ca ٲṛtԲ 첹ṇ� ᲹԳ辱 dhruvameva | 貹'ٳ iti ṛtܰᲹԳ ca parihartuma]cakyameva ٲⲹٳ� ||27||
The Gītābhūṣaṇa commentary by Baladeva
atha śīپٴ nitya ٳ | ٲūśīԻⲹDz janma | ūśīԻⲹDzٳ ṇa� ٲܲⲹ� ca dharmādharmahetukattٲśrayasya nityamano ܰⲹ�, tadatiriktasya śīⲹ tu ṇa | ٲԾٲⲹⲹ ṛtԲⲹṛt岵ṅgԲ ٲśrayatnupapatteriti 쾱 manyante | tat貹ṣe'pyātmana� śocyaٱ� pariharati ٲپ | hirhetau | ٲⲹ 첹śٱٲśī徱Dzⲹ nityasyāpyātmanasٲrambhakakarmakṣayahetuko ṛtܱܰ Ծśٲ� | ṛtⲹ ٲīṛt첹ٳܰ첹� janma ca ܱ� | ٲ𱹲貹 貹ٳܳś ᲹԳṇāt'ٳ ٱ� 屹 śdzٳ� | tvayi ܻԲԾṛtٱ'ٱ srambhake
첹ṇi ṣīṇ sati ṣyԳٲ𱹲 | tava tu 屹ܳپ屹īپ 屹� ||27||
__________________________________________________________