365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ٲⲹ hi dhruvo ṛtܱܰ� janma ṛtⲹ ca |
ٲ岹貹'ٳ na ٱ� śdzٳܳ󲹲 ||27||

The Subodhinī commentary by Śrīdhara

kuta iti ? ata ٲٲ徱 | hi yasmājٲⲹ 󲹰첹첹ṣa ṛtܱܰ Ծśٲ� | ṛtⲹ ca ٲ󲹰ṛtԲ 첹ṇ� ᲹԳ辱 dhruvameva | ٲ𱹲貹'ٳ śⲹ屹Ծ ᲹԳṇaṣaṇe'ٳ ٱ� śdzٳ� 󲹲 yogyo na bhavasi ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

ԲԱٳԲ ūٲṃpٳ⾱ٱ貹ṣe ca ṛṣṭādṛṣṭaḥk󲹲󲹱ٳٲ󲹲Բ śdz峾īٲⲹٲ 屹īⲹśǰԲ ٲⲹ īپ | hi yasmājٲⲹ ṛt󲹰󲹰徱śśīԻ徱Ի󲹲ⲹ ٳ󾱰ٳԴ dhruva 屹śⲹ ṛtܲٲ󲹰ī徱岹ٲ󲹰첹첹ṣaⲹԾٳٲ� ṃyDzⲹ Dz屹Բٱ | ٲٳ ܱ� janma ṛtⲹ ca 岵󲹰ṛt첹󲹱DZ貹Dzٳ� Գśⲹⲹ ٳܳٲٱԲԲ īԳܰٱ ⲹ󾱳� | ٲ𱹲貹 貹󲹰ٳܳś' ᲹԳṇaṣaṇe'ٳ ṣa ٱ𱹲� 屹na śdzٳܳ󲹲 | ٲٳ ca ṣyپ ṛt'辱 ٱ� na 󲹱ṣyԳپ
sarve [Gītā 11.32] iti | yadi hi ٱ yuddhe'nnyamānā ete īܰ𱹲 ٲ ܻⲹ śǰ첹ٲdzٲ� | ete tu 첹ṣaٲⲹ𱹲 mriyanta iti ٲٱ貹ٳ󲹲ⲹ tava ṛṣṭdḥk󲹲Ծٳٲ� śǰ nocita iti 屹� |

𱹲ṛṣṭaḥk󲹲Ծٳٱ'辱 śǰ ٲ岹貹'ٳ ityevottaram | ܻⲹ� hi karma ṣaٰⲹⲹ ԾⲹٲԾdzٰ徱 | tacca yudha ٲⲹٴǰԾṣpԲԲ� śٰܱṇaDzԳܰūśٰū貹� 󾱳ٲٱ岵īṣoī徱ṃh屹ԲԲ ٲⲹⲹᲹԲ첹 | ٲٳ ca ܳٲ� smarati na ṣo hiṃsāyāmve'nyatra ⲹśٳⲹԳܻܲ󲹰ṛtñᲹīṇaś貹ṅmܰDZ貹ṣṭٳ󲹱ṛkṣārūḍhūٲDz󳾲ṇa徱ⲹ� iti | 󳾲ṇaṇaṃcٰǻṛb󳾲ṇaṣaⲹ� 徱ⲹṻ徱پ sthitam | etacca svadharmamapi 屹ṣyٲⲹٰ 貹ṣṭī첹ṣyپ
| ٲٳ ca ܻ󲹱ṣaṇe'ٳ'Ծdzٰ徱屹󾱳ٲٱ岹貹 貹󲹰ٳܳś ٲ岹첹ṇe ٲⲹⲹṅgٳٱṛṣṭaḥk󲹲󲹲Բ śdzٳ� 󲹲īپ ū |

yadi tu ܻⲹ� karma 峾ⲹ𱹲

ya veṣu yudhyante ūⲹٳ󲹳貹ṅmܰ� |
ūṭaܻ󲹾Գپ te yogino ⲹٳ || [Yajñ. 13.324]

iti ñⲹ | hato jit ǰṣy ī [Gītā 2.37] iti 󲹲屹峦 | ٲpi 󲹲ⲹ 峾ⲹ辱 śⲹ貹貹īⲹٱԲ nityatulyattٱ ca yuddhasya prārabdhatdaparihāryaٱ� tyulyameva |

athatmanityatvapakṣa eva śǰ첹屹ⲹܲԲⲹ 貹پ첹ⲹ vedabāhyamatābhyupagamāsambhat | ṣaᲹ tu Ծٲⲹś Ի徱Ի󲹱śٲśپ ԾٲⲹٲٲԲٳԲ� nityamapi Գٲ� ٲ� cenmanyase ٲٳ nityamapi Գٲ� ṛt� cenmanyase ٲٳpi ٱ� Գśdzٳܳ󲹲īپ hetum ٲⲹ īٲ徱 | nityasya jātaٱ� mṛtaٱ� ca 岵ٲ | 貹ṣṭԲⲹ | ṣyⲹ 貹ṣe Ჹīⲹ ||27||

The Sārārthavarṣiṇ� commentary by Viśvanātha

hi ⲹٳٲⲹ 󲹰첹첹ṣa ṛtܱܰ Ծśٲ� | ṛtⲹ ca ٲ󲹰ṛtԲ 첹ṇ� ᲹԳ辱 dhruvameva | 貹'ٳ iti ṛtܰᲹԳ ca parihartuma]cakyameva ٲⲹٳ� ||27||

The Gītābhūṣaṇa commentary by Baladeva

atha śīپٴ nitya ٳ | ٲūśīԻⲹDz janma | ūśīԻⲹDzٳ ṇa� ٲܲ󲹲ⲹ� ca dharmādharmahetukattٲśrayasya nityamano ܰⲹ�, tadatiriktasya śīⲹ tu ṇa | ٲԾٲⲹⲹ ṛtԲⲹṛt岵ṅgԲ ٲśrayatnupapatteriti manyante | tat貹ṣe'pyātmana� śocyaٱ� pariharati ٲپ | hirhetau | ٲⲹ 첹śٱٲśī徱Dzⲹ nityasyāpyātmanasٲrambhakakarmakṣayahetuko ṛtܱܰ Ծśٲ� | ṛtⲹ ٲ󲹰īṛt첹ٳܰ첹� janma ca ܱ� | ٲ𱹲貹 貹󲹰ٳܳś ᲹԳṇāt'ٳ ٱ� śdzٳ� 󲹲 | tvayi ܻԲԾṛtٱ'ٱ srambhake
첹ṇi ṣīṇ sati ṣyԳٲ𱹲 | tava tu 󲹰屹ܳپ屹īپ 屹� ||27||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: