Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.28
ⲹīԾ ūԾ ⲹٲԾ ٲ |
ⲹٲԾԲ𱹲 tatra 貹𱹲 ||28||
The Subodhinī commentary by Śrīdhara
쾱� ca � 屹� 貹dzⲹ ٲܱ ٳԴ ᲹԳṇe śǰ na rya iti | ata ⲹīīٲ徱 | ⲹٲ� Բ | tadeva 徱ܳٱ貹ٳٱ� ūū貹� ṣāṃ Ծ ⲹīԾ | ūԾ śīṇi | raṇātmanāpi ٳ峾𱹲 ܳٱ貹ٳٱ� | ٲٳ ⲹٲⲹٲ� ⲹ� ᲹԳṇānٲ� ٳپṣaṇa� ṣāṃ Ծ ⲹٲԾ | avyakte ԾԲ� layo ṣāṃ īԲ𱹲ṃbūԲ𱹲 | tatra ٱṣu 貹𱹲 ? 첹� śǰ첹Ծٳٴ 貹� ? pratibuddhasya Բṛṣṭaٳṣv śǰ na
yujyata ٲⲹٳ� ||28||
The Gūḍhārthadīpi commentary by Madhusūdana
ٲ𱹲� sarvaprareṇٳԴ�'śocyatvamupapāditamathedānīmٳԴ'śocyatve'pi bhūtasaṅghātātmani śīṇyܻ徱śⲹ śocāmītyarjunāśaṅmapanudati Բⲹīīپ | 岹 ᲹԳԲ� prāgavyakԾ Գܱ貹Ծ ūԾ ṛt徱ūٲԾ śīṇi madhye ᲹԳԲԳٲ� maraṇātprāgvyakԾ ܱ貹Ծ santi | nidhane ܲԲⲹԲ𱹲 bhavanti | ⲹٳ svapnendrajāl岹 پٰīԾ śܰپū徱ԲԲ tu ñٱ岵ū� sthiԾ ṛṣṭiṛṣṭyܱ貹 | ٲٳ ca 屹Գٱ ca ⲹԲپ ٲԱ'辱 tatٲٳ [ṃ�. Kā. 2.6] iti ԲԲ madhye'pi na santyevaiԾ | ٴ vidyate 屹� [Gītā 2.16] iti 岵ܰٱś |
𱹲� sati tatra ٱṣu ٳūٱṣvٲⲹԳٲٳܳṣu bhūٱṣu 貹𱹲 ko ḥk na ko'pyucita ٲⲹٳ� | na hi svapne ԻūԳܱ貹ⲹ pratibuddhastadvicchedena śdzپ ṛtᲹԴ'辱 ٲ𱹴ǰٲ� ܰṇe 岹ś貹پٲ� ܲԲś岹śԲ� ٲ� ūٲṅg iti śṣa� | ٲٳ ca śīṇyܻ徱śⲹ śǰ nocita iti 屹� |
āśādimahābhūtābhiprāyeṇa śǰ ⲹ� | ⲹٲṛtDZ貹ٲٲԲⲹ徱� 岵ٳ ṣāṃ Ծ ٲٳ ⲹٲ� nāmarūpābhyāmevidyabhyā� 첹ṭībūٲ� na tu svena 貹ٳٳ ⲹ� ٳٲⲹٳ ṣāṃ ṛśān ūԾ āśādīni avyaktanidhanānyevyakte svaraṇe ṛd ṭādī� ԾԲ� pralayo ṣāṃ ٱṣu bhūٱṣu paridevaneti ū | ٲٳ ca śܳپ� ٲ岹� ٲⲹṛtīٳٲԲ峾ū峾𱹲 ⲹٲ [BAU 1.4.7] ٲ徱ⲹٴDZԲ� sarvasya 貹ñⲹ 岹śⲹپ | ⲹٳԲٱ� tu ٲٳ� raṇa
eva ryalayasya 岹ś | ԳٳԳٲ tu ٲ� | ٲٳ ñԲ첹辱ٲٱԲ tucchānyāśādibhūtānyapyuddiśya śǰ nocitaścettatryāṇyuddiśya nocita iti kimu vaktavyamiti 屹� |
atha ٱṣāmⲹٲūṇa vidyamānatdvicchedābhāvena ٲԲԾٳٲ� nocita ٲⲹٳ� | ٱٲⲹԱԲ sambodhayan śܻṃśoٱԲ śٰīⲹٳ� pratipattumarho'si kimiti na pratipadyasa iti ūⲹپ ||28||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲ𱹲� na ⲹٱ na mriyate ٲ徱, 貹ṣe ca ٲⲹ hi dhruvo ṛt� ityanena śǰ첹ṣaⲹ� Ծṛtⲹ īܲⲹ貹ṣe'辱 Ծ첹dzپ avyakteti | ūԾ 𱹲ԳṣyپⲹīԾ | avyakԾ na ⲹٲ� vyaktir岹 janmapūrvale ṣāṃ, kintu ٲī辱 ṅg� ٳūś srambhakapṛthivyādisatttraṇātmanā ٲԴ'貹ṣṭī𱹱ٲⲹٳ� | ⲹٲ� vyaktirmadhye ṣāṃ Ծ | na vyakti Ծ岹ԲԳٲ� ṣāṃ Ծ | '辱 첹ٰī� satttsūkṣmarūpeṇa ūԾ santyeva | tasmātsarvaūԾ ⲹԳٲǰ
avyakԾ madhye ⲹīٲⲹٳ� | ⲹܰٲ� śܳپ� ٳٲⲹ� ܰᲹdzٳٳԾٳٲᲹ� iti | 貹𱹲 첹� śǰ첹Ծٳٲ� 貹� ? ٲٳ ǰٲ� Բ
yanmanyase ܱ� lokamaܱ� na cobhayam |
ٳ na hi śdzٱ Ա岹Բⲹٰ dz || [BhP 1.13.44] iti ||28||
The Gītābhūṣaṇa commentary by Baladeva
atha ٳ貹ṣe ātmātirikta貹ṣe ca dehavināśahetukaśǰ na yuktastadārambhaṇāṃ bhūtamātrāṇāmavināśādity ⲹīīپ | ⲹٲ� 峾ū貹ٲūṣm� Բādi 徱ū貹� ṣāṃ Ծ ⲹٲԾԾ | avyakte ṛśi Ա ԾԲ� 峾ū貹岹Բṣaṇo ś ṣāṃ Ծ | ṛd徱 ū dravye kambugrīdyavasthāyoge ṭadzٱ貹ٳپٲ屹ǻ첹ⲹٳDzٳ tasya ś� kathyate | ٲⲹ� ٳīپ | evamev bhagan 貹ś� ī ṭaٱ� ṭaٲ� kapāli ūṇaᲹٲٴ'� [ViP 2.12.42] iti | 𱹲�
śīṇyⲹԳٲǰ峾ūDz岹ⲹپԳپ | madhye tu ٲDz屹ⲹپԳپ | tadārambhani ūԾ tu Գīپ ٱṣu ٳܳٲ� satsu 貹𱹲 첹� śǰ첹Ծٳٲ貹 ٲⲹٳ� | ԲⲹԾٲٳ貹ṣe tu sāṃsi ٲ徱첹� na vismartavyam | yattdyantayorasattnmadhye'pi bhūtānyasantyeta� spnikarathāśdiprakhyāni ṛṣūԲ𱹲 tena tadviyogahetu첹� śo첹� pratibuddhasya na ṛṣṭa iti ṛṣṭiṛṣṭiܱ貹ٲܲٲԳԻ岹� tadabhyupagame vaidisatryadāpatte� | ٲ𱹲� matadvaye'pi dehavināśahetu첹� śǰ īپ siddham ||28||
__________________________________________________________