365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ⲹīԾ ūԾ ⲹٲԾ ٲ |
ⲹٲԾ󲹲Բ𱹲 tatra 貹𱹲 ||28||

The Subodhinī commentary by Śrīdhara

쾱� ca 屹� 貹dzⲹ ٲܱ󾱰 ٳԴ ᲹԳṇe śǰ na rya iti | ata ⲹīīٲ徱 | ⲹٲ� Բ | tadeva 徱ܳٱ貹ٳٱ� ūū貹� ṣāṃ Ծ ⲹīԾ | ūԾ śīṇi | raṇātmanāpi ٳ󾱳峾𱹲 ܳٱ貹ٳٱ� | ٲٳ ⲹٲ󾱱ⲹٲ� ⲹ� ᲹԳṇānٲ� ٳ󾱳پṣaṇa� ṣāṃ Ծ ⲹٲԾ | avyakte Ծ󲹲Բ� layo ṣāṃ īԲ𱹲ṃbūԲ𱹲 | tatra ٱṣu 貹𱹲 ? 첹� śǰ첹Ծٳٴ 貹� ? pratibuddhasya Բṛṣṭaٳṣv śǰ na
yujyata ٲⲹٳ� ||28||

The Gūḍhārthadīpi commentary by Madhusūdana

ٲ𱹲� sarvaprareṇٳԴ�'śocyatvamupapāditamathedānīmٳԴ'śocyatve'pi bhūtasaṅghātātmani śīṇyܻ徱śⲹ śocāmītyarjunāśaṅmapanudati 󲹲Բⲹīīپ | ᲹԳԲ� prāgavyakԾ Գܱ貹Ծ ūԾ ṛt󾱱徱ūٲԾ śīṇi madhye ᲹԳԲԳٲ� maraṇātprāgvyakԾ ܱ貹Ծ santi | nidhane ܲԲⲹԲ𱹲 bhavanti | ⲹٳ svapnendrajāl岹 پٰīԾ śܰپū徱ԲԲ tu ñٱ岵ū󱹲� sthiԾ ṛṣṭiṛṣṭyܱ貹 | ٲٳ ca 屹Գٱ ca ⲹԲپ ٲԱ'辱 tatٲٳ [ṃ�. Kā. 2.6] iti ԲԲ madhye'pi na santyevaiԾ | ٴ vidyate 屹� [Gītā 2.16] iti 岵ܰٱś |

𱹲� sati tatra ٱṣu ٳūٱṣvٲⲹԳٲٳܳṣu bhūٱṣu 貹𱹲 ko ḥk󲹱 na ko'pyucita ٲⲹٳ� | na hi svapne ԻūԳܱ貹ⲹ pratibuddhastadvicchedena śdzپ ṛt󲹲ᲹԴ'辱 ٲ𱹴ǰٲ� ܰṇe 岹ś貹پٲ� ܲԲś岹śԲ� ٲ� ūٲṅg iti śṣa� | ٲٳ ca śīṇyܻ徱śⲹ śǰ nocita iti 屹� |
āśādimahābhūtābhiprāyeṇa śǰ ⲹ� | ⲹٲṛtDZ貹󾱳ٲٲԲⲹ徱� 岵ٳ ṣāṃ Ծ ٲٳ ⲹٲ� nāmarūpābhyāmevidyabhyā� 첹ṭībūٲ� na tu svena 貹ٳ󲹲ٳ ⲹ� ٳ󾱳ٲⲹٳ ṣāṃ ṛśān ūԾ āśādīni avyaktanidhanānyevyakte svaraṇe ṛd ṭādī� Ծ󲹲Բ� pralayo ṣāṃ ٱṣu bhūٱṣu paridevaneti ū | ٲٳ ca śܳپ� ٲ岹� ٲⲹṛtīٳٲԲ峾ū峾𱹲 ⲹٲ [BAU 1.4.7] ٲ徱ⲹٴDZԲ� sarvasya 貹ñⲹ 岹śⲹپ | ⲹٳԲٱ� tu ٲٳ󲹲� raṇa
eva ryalayasya 岹ś | ԳٳԳٲ tu ٲ� | ٲٳ ñԲ첹辱ٲٱԲ tucchānyāśādibhūtānyapyuddiśya śǰ nocitaścettatryāṇyuddiśya nocita iti kimu vaktavyamiti 屹� |

atha ٱṣāmⲹٲūṇa vidyamānatdvicchedābhāvena ٲԲԾٳٲ� nocita ٲⲹٳ� | ٱٲⲹԱԲ sambodhayan śܻ󲹱ṃśo󲹱ٱԲ śٰīⲹٳ� pratipattumarho'si kimiti na pratipadyasa iti ūⲹپ ||28||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ٲ𱹲� na ⲹٱ na mriyate ٲ徱, 󲹱貹ṣe ca ٲⲹ hi dhruvo ṛt� ityanena śǰ첹ṣaⲹ� Ծṛtⲹ īܲ󲹲ⲹ貹ṣe'辱 Ծ첹dzپ avyakteti | ūԾ 𱹲ԳṣyپⲹīԾ | avyakԾ na ⲹٲ� vyaktir岹 janmapūrvale ṣāṃ, kintu ٲī辱 ṅg� ٳūś srambhakapṛthivyādisatttraṇātmanā ٲԴ'貹ṣṭī𱹱ٲⲹٳ� | ⲹٲ� vyaktirmadhye ṣāṃ Ծ | na vyakti Ծ󲹲岹ԲԳٲ� ṣāṃ Ծ | '辱 첹ٰī� satttsūkṣmarūpeṇa ūԾ santyeva | tasmātsarvaūԾ ⲹԳٲǰ
avyakԾ madhye ⲹīٲⲹٳ� | ⲹܰٲ� śܳپ� ٳ󾱰ٲⲹ� ܰᲹdzٳٳ󲹲ԾٳٲᲹ� iti | 貹𱹲 첹� śǰ첹Ծٳٲ� 貹� ? ٲٳ ǰٲ� Բ

yanmanyase ܱ� lokamaܱ� na cobhayam |
ٳ na hi śdzٱ Ա岹Բⲹٰ dz || [BhP 1.13.44] iti ||28||

The Gītābhūṣaṇa commentary by Baladeva

atha ٳ貹ṣe ātmātirikta󲹱貹ṣe ca dehavināśahetukaśǰ na yuktastadārambhaṇāṃ bhūtamātrāṇāmavināśādity ⲹīīپ | ⲹٲ� 峾ū貹ٲūṣm� Բādi 徱ū貹� ṣāṃ Ծ ⲹٲԾ󲹲Ծ | avyakte ṛśi Ա Ծ󲹲Բ� 峾ū貹岹Բṣaṇo ś ṣāṃ Ծ | ṛd徱 ū dravye kambugrīdyavasthāyoge ṭadzٱ貹ٳپٲ屹ǻ󾱰첹ⲹٳDzٳ tasya ś� kathyate | ٲⲹ� ٳīپ | evamev bhagan 貹ś� ī ṭaٱ� ṭaٲ� kapāli ūṇaᲹٲٴ'� [ViP 2.12.42] iti | 𱹲�
śīṇyⲹԳٲǰ峾ūDz岹ⲹپԳپ | madhye tu ٲDz屹ⲹپԳپ | tadārambhani ūԾ tu Գīپ ٱṣu ٳܳٲ� satsu 貹𱹲 첹� śǰ첹Ծٳٲ貹 ٲⲹٳ� | ԲⲹԾٲٳ貹ṣe tu sāṃsi ٲ徱첹� na vismartavyam | yattdyantayorasattnmadhye'pi bhūtānyasantyeta� spnikarathāśdiprakhyāni ṛṣūԲ𱹲 tena tadviyogahetu첹� śo첹� pratibuddhasya na ṛṣṭa iti ṛṣṭiṛṣṭiܱ貹ٲܲٲԳԻ岹� tadabhyupagame vaidisatryadāpatte� | ٲ𱹲� matadvaye'pi dehavināśahetu첹� śǰ īپ siddham ||28||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: