Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.3
ⲹ� sma � ٳ naitattvayyupapadyate |
ṣu� ṛdⲹ岹ܰⲹ� ٲⲹٱdzٳپṣṭ 貹ṃt貹 ||3||
The Subodhinī commentary by Śrīdhara
ⲹ� sma gama iti | tasthe ٳ ! ⲹ� ٲⲹ� sma � | na Գܳ | yatastvayi etannopapadyate Dzⲹ� na bhavati | ṣu� ٳܳ� ṛdⲹ岹ܰⲹ� ٲⲹ� ܻⲹ ܳٳپṣṭ, he parantapa śٰܳ貹Բ ! ||3||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu Իܲ屹ṣaṇaٱṇa dhanurapi ⾱ٳܳśԳܱ 쾱� 첹ٳ� śⲹٲⲹٲ klaibyamiti | ⲹ� ī屹ⲹᲹٱᲹ徱ṅgū貹� sma gamo | he ٳ ṛtٲԲⲹ! ṛt 𱹲岹 tattanayatre īپśⲹⲹ prasiddhattṛtٲԲⲹtvena ٱ� Dzⲹ ٲⲹٳ� | ܲԲٱ辱 tadayogyatvaha naitaditi | tvayi arjune ṣānśṇāp saha kṛtve ٲ屹 nopapadyate na yujyata ٲٰⲹٲⲹṇyԲ ٲ岹DzⲹٱԾś� |
nanu na ca śԴdzⲹٳٳ� ī ca me Բ� iti ū𱹲 mayoktamityāśaṅky ṣuپ | ṛdⲹ岹ܰⲹ� manaso ṇādū貹ⲹ� kṣudratvakāraṇattṣu� ܲԾԲ� tyakt 貹īdzٳپṣṭ ܻⲹ sajjo bhava | he parantapa ! 貹� śٰ� 貹ⲹīپ ٲٳ ṃbǻⲹٱ hetugarbham ||3||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹ� ī� ٲⲹ | he ٳپ ٱ� ṛtٰܳ� sannapi gacchasi | tasn sma �, Գܳ, anyasmin ṣaٰԻ 岹ܱ貹貹ⲹ峾, tvayi matsakhau tu nopayujyate |
ԲԱ岹� śܰ屹ṣaṇa� ⲹ� śṅkṣṭ� | kintu īṣmṇādܰṣu ṛṣṭy 'ⲹ� ٲṣṭṣu tu ܰṣu madastrāghātasādya ٳܻܳⲹٱṣu dayaiveyamiti tatr ṣuپ | naite tava vivekadaye, kintu śǰ첹dz屹𱹲 | tau ca manaso 岹ܰⲹⲹñᲹ첹 | tasthṛdayadaurbalyamida� tyakt ܳٳپṣṭ | he parantapa ! 貹 śٰū 貹ⲹ yudhyasva ||3||
The Gītābhūṣaṇa commentary by Baladeva
nanu Իܰṣaⲹⲹṣāt첹辱ٱԲ 쾱� 屹ⲹپ cettatr klaibyamiti | he ٳ ! 𱹲Ჹٱṛt峾ܳٱ貹ԲԲ ! ⲹ� ٲⲹ� sma � Գܳ | tvayi śٲ matsakhe'rjune ṣaٰԻ屹ٲīṛśa� ⲹ� nopayujyate |
nanu na me śܰ屹ū貹� ⲹ� kintu bhīṣdiṣu ūṣu ܻ 'ⲹ� ܰǻ徱ṣu ṛṣ ٰṇa ṣyٲ ṛpⲹپ cettatr ṣuپ | naite tava 첹ṛp, kintu ṣu� ṣṭ� ṛdⲹ岹ܰⲹ𱹲 | tasttattyakt ܻdzٳپṣṭ ī | he parantapa ! śٰܳ貹Աپ śٰٰܳ� � ||3||
__________________________________________________________