Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.4
arjuna ܱ峦
첹ٳ� īṣm� ṃk ṇa� ca ܲū岹Բ |
ṣu� پdzٲ峾 ū屹ū岹Բ ||4||
The Subodhinī commentary by Śrīdhara
� ٲٱԲ ܻٳܱ貹ٴ', kintu yuddhasya Բⲹٱ岹ⲹٱ峦ٲ arjuna ܱ峦 kathamiti | īṣmṇa ū ū峾 yogyau tau prati 첹ٳ� dzٲ峾, ٲٰ辱 ṣu� yatra 峦辱 dzٲ峾īپ ٳܳԳܳٲ� tatra ṇa� 첹ٳ� dzٲ峾īٲⲹٳ� | he ū岹Բ śٰܳ岹Բ ||4||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ⲹ� svadharmasya ٲ岵� śǰ첹dz徱śٰ쾱Գٳ ٱ屹岹ٱ峦ⲹ yuddhasya ٲ岵 kriyata iti 岹ⲹپ貹ⲹԲܲԲⲹⲹپ kathamiti | īṣm� 辱峾� ṇāṃ 峦ⲹ� ṅk ṇa ṣu� ⲹ첹� پdzٲ峾 ṣy峾 katham ? na 첹ٳṃcidapītyartha� | yatastau ū ܲܳ徱ԲDzⲹ | ū� saha īḍāsٳԱ'辱 峦辱 ṣa辱 īܻԳܳٲ� 쾱� ܲԲܻū ś� ṇaٲ岵첹� prahaṇamityartha� |
ܲū岹ū岹Աپ ǻԲ屹ⲹ� śǰ첹ܱٱԲ ū貹貹峾ś첹 | ato na ܲū岹ū岹Աٲⲹٳⲹ ܲԲܰٲٱ� ṣa� | ٰܻ辱 yatra Դdzٲ� ū tatra vadha iti پdzٲ峾īٲⲹԱԲ ūٲ |
ٳ ū 첹ٳ� پdzٲ峾 | ūǰ𱹲 vivaṇa� īṣm� ṇa� ceti | dvau ṇa bhojaya 𱹲岹ٳٲ� ⲹñ岹ٳٲ� پٲԻ� | ⲹ� 屹� ܰǻ岹 ܰṛtⲹ īṣmṇa ܻⲹ īԳپ | tatra � saha ܻ� na 屹� ū徱岹ٲٱ | na ⲹԾṣiٱ岹'辱 na īپ 峦ⲹ | ܰ� ṅkṛtⲹ ٱṃkṛtⲹ ٲ徱 ś岹ٰṇāp gurudroho ⲹԾṣṭٱ岹śԱԲ Ծṣiٲ 쾱� 峦ⲹ� � saha ṅg峾ٱ Ծṣiٱ ceti ||4||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu پپ hi śⲹ� ūⲹū屹ⲹپ� iti śٰ | ٴ'� ܻԲԾٲ ٲ kathamiti | پdzٲ峾 pratiyotsye | nanvetau yudhyete ٲⲹԲ� پǻ ٳ� ٱ� 쾱� na śԴṣi ? ٲⲹ� na śԴdz𱹱ٲ ū屹پ | Բśṇeṣu ٲ ܲܳԲ𱹲 ٳܳ峾 na tu krodhena īṣṇśԾپ 屹� | bho vayasya ṛṣṇa tvamapi śٰūԱ𱹲 yuddhe ṃs, na tu Իī貹Ծ� svaܰ�, 辱 Իū yadūnٲ he ܲū岹Աپ | nanu yadava eva | ٲٰ he ū岹Բ ! ܰ峾 daityo ⲹٲپ īīپ ||4||
The Gītābhūṣaṇa commentary by Baladeva
nanu īṣm徱ṣu پǻṛṣ satsu ٱ 첹ٳ� na yoddhavyam | ūٴ na nivarteta iti ܻ峦 ṣaٰⲹپ cetٲٰ kathamiti | īṣm� 辱峾� ṇa� ca 岵ܰܳ | ṣu� 첹ٳ� yotsye ? yadimau ū ṣp徱ⲹⲹ, 貹岵辱 � ܻ� na yuktam | � saheṣubhistat첹ٳ� yujyeta ? پپ hi śⲹ� ūⲹ ūⲹū屹ⲹپ� iti ṛtś | ܲū岹ū岹Աپ ǻԲܲԲܰپ� | śǰܱⲹ ūdzٳٲԳܲԻ | ٲ屹ś tvamapi śٰūԱ𱹲 yuddhe niṃs na ūԲԻī貹Բī
ūԾپ ||4||
__________________________________________________________