Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.2
śīԳܱ峦
ܳٲٱ 첹ś岹� ṣa samupasthitam |
ⲹṣṭⲹīپ첹ܲԲ ||2||
The Subodhinī commentary by Śrīdhara
tadeva ⲹ śīԳܱ峦 kuta iti | kuto ٴDzٱ ٱ� ṣa ṅkṭe 岹� ś� ܱ貹ٳٲⲹ� dz� ٲ�, yata ⲹ𱹾ٲ | ⲹⲹⲹś첹� ca ||2||
The Gūḍhārthadīpikā commentary by Madhusūdana
tadeva bhagavato ⲹⲹپ kutastveti |
śⲹⲹ samagrasya dharmasya ⲹś� śⲹ� |
岵ⲹٳ ǰṣaⲹ ṣaṇṇ� bhaga īṅg || [ViP 6.74]
samagasyeti ٲ첹� Ի� | ǰṣaپ ٲٲԲⲹ ñԲⲹ | ṅg ṃjñ | ṛśa� ś徱첹� nityamapratibandhena yatra vartate sa | nityayoge matup | ٲٳ
ܳٱ貹ٳپ� ca ś� ca ū峾岵پ� gatim |
vetti 峾� ca sa 峦 iti || [ViP 6.78]
atra ū峾پ ٲ첹� sambadhyate | ܳٱ貹ٳپśś岹 ٲٰṇaܱ貹ṣa첹 | 岵پī 岵Բⲹ 貹貹岹 | ṛśo ٳ� śīܻ𱹲 eva paryavasita iti tathocyate |
岹� ٱ貹ṅmܰٱ� ṛp屹峾dzśܱ徱ܰḥs� 첹ś� śṣṭٲٱԲ Բ� ṣa sabhaye ٳԱ ٱ ٱ� ṣaٰⲹ� kuto ٴ� ܱ貹ٳٲ� ٲ ? 쾱� ǰṣeٲ� ? 쾱� ٲ� ? iti 쾱ṃśabdenākṣipyate | hetutrayamapi Ծṣeپ ٰśṇaܳٳٲԲ | ⲹܳܰṣuԲ ṣṭ𱹾ٲ | svadharmairāśayaśuddhidrā ǰ貹챹첹ṣҲܳܰṣu� 첹ٳ� ٲⲹ ٲⲹٳ� | ṃnī
tu 貹챹첹ṣҴ' ṣyٱ | ⲹ� svargahetudharmavirodhiٱnna sevyam | īپ첹� kīrtyabhāvakaramapīپ첹� na īī sevyam | ٲٳ ca ǰṣa峾� 峾� īپ峾ś Ჹīⲹ | ٲٰ峾 eva ٱ� sevasva ityaho Գܳٲ� ṣṭٲ� taveti 屹� ||2||
The Sārārthavarṣiṇ� commentary by Viśvanātha
첹ś� dz� | ṣa'tra saṅgrāmaṅkṭe | kuto ٴ� | ܱ貹ٳٲ� ٱ� ٲabhūt | ⲹṣṭ� ܱپṣṭٲǰ첹𱹾ٲ | ⲹīپ첹پ pāratrikaihikasukhapratikūlamٲⲹٳ� ||2||
The Gītābhūṣaṇa commentary by Baladeva
śⲹⲹ samagrasya dharmasya ⲹś� śⲹ� |
岵ⲹٳ ǰṣaⲹ ṣaṇṇ� bhaga īṅg || [ViP 6.74]
iti 貹śǰٲś徱� ṣaḍbԾٲⲹ� śṣṭ� | ٲٲṣaṭs yojyam | he arjuna ! 岹� ܰⲹ� 첹ś� śiṣṭanindyaٱnԲ� kuto ٴDzٱ� ṣaٰⲹūḍāmṇi� ܱ貹ٳٲū? ṣa yuddhasamaye | na ca ǰṣҲ ⲹ īٲ ٲܻ岵ⲹٲ پ | ⲹܳܰṣuԲ ṣṭ� sevitam | � khalu ṛdśܻ 峦Գپ | ⲹ� svargopalambhakadharmaviruddham | īپ첹� īپ屹첹 ||2||
__________________________________________________________