Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 14 - Mahasukha-prakasha
dhu addayavacasamgrahe 10 15 20 14 | mahasukhamprakasah | vajrasattvam namaskrtya prajnopaya [sva ] rupinam | mahasukhaddayam vaksye vastutattvam samasatah || utpattibhavana caika dvitauyotpannabhavana | ubhayorbhavana tasmat tadatmya [ mi ]ha kathyate || pratityodayo nasti dhamrmanamiti niscitam | pratautyoditarupatvat hamjama jau tatha na kim || sranyatabodhato bijam bijadimbam prajayate | bimbe ca nyasavinyasau ( sa ) tasmat sarvvam pratityajam || bahyandasamapattiriti ya desana muneh | sa'vantaraprabodhaya spastam tantresu budhyate || sukhabhave na bodhih syat mata ya sukharupini | astitve ca mahan sangah samsarodayahetukah || adisantasukham viddhi yatsukham pratyayodbhavam | vastukamato brumo na sukhasato nasti ca || tattvam tavadanutpado dharmanam paramarthatah | satalikaprakasat tu vijneya suddhasambrtih || [32 ] satya [ya]midam suddham sranyata yogisammrtih | dvayoraddayata sadhya krtvanarthavisarjjanam || mantrasamsthanayogatma sato majjati dhaudhanah | mayopamam tato'dvaitam visvam pasyati tadrsam || bhutakotim tato vistva yuganaipadam gatah | yuganasthito yogi sattvarthaikaparo bhavet ||
5 10 mahasukhaprakasah | satacit devatakaram visvacakramupayakam | prajna ca sunyata prokta sadhyatadatmyamisyate || prajnopayatsyakam tattvam vahyabhyantarasuddhitah | buva samasato mantri sukhito'sthanayogatah || pratautyotpadamacatvat naiva sattvam na sunyata | sphurttisca devatakara nihsvabhava svabhavatah || yatha yatha bhavet sphurttih sa tatha sunyatatmika | dvaitadvaitamano yaca tatra tadvasanaphalam || saniser yogi herukarthe pratisthitah | TS 51 bhavamscasau gurun krtva [32 ] kesarauva bhramemahi || suddham suddha jinanam parita iha sada visvamabhati yasya jatam nadau na ruddham svaparavigananakalpa kotigrahaunam | satalikam prakasam bhavasamasamata'dvaitarupam hi nunam cakre cakradhipo'sau jinagunanilayo vajradako munindrah|| || mahasukhaprakasah samaptah ||