365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 14 - Mahasukha-prakasha

Warning! Page nr. 90 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

dhu addayavacasamgrahe 10 15 20 14 | mahasukhamprakasah | vajrasattvam namaskrtya prajnopaya [sva ] rupinam | mahasukhaddayam vaksye vastutattvam samasatah || utpattibhavana caika dvitauyotpannabhavana | ubhayorbhavana tasmat tadatmya [ mi ]ha kathyate || pratityodayo nasti dhamrmanamiti niscitam | pratautyoditarupatvat hamjama jau tatha na kim || sranyatabodhato bijam bijadimbam prajayate | bimbe ca nyasavinyasau ( sa ) tasmat sarvvam pratityajam || bahyandasamapattiriti ya desana muneh | sa'vantaraprabodhaya spastam tantresu budhyate || sukhabhave na bodhih syat mata ya sukharupini | astitve ca mahan sangah samsarodayahetukah || adisantasukham viddhi yatsukham pratyayodbhavam | vastukamato brumo na sukhasato nasti ca || tattvam tavadanutpado dharmanam paramarthatah | satalikaprakasat tu vijneya suddhasambrtih || [32 ] satya [ya]midam suddham sranyata yogisammrtih | dvayoraddayata sadhya krtvanarthavisarjjanam || mantrasamsthanayogatma sato majjati dhaudhanah | mayopamam tato'dvaitam visvam pasyati tadrsam || bhutakotim tato vistva yuganaipadam gatah | yuganasthito yogi sattvarthaikaparo bhavet ||

Warning! Page nr. 91 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

5 10 mahasukhaprakasah | satacit devatakaram visvacakramupayakam | prajna ca sunyata prokta sadhyatadatmyamisyate || prajnopayatsyakam tattvam vahyabhyantarasuddhitah | buva samasato mantri sukhito'sthanayogatah || pratautyotpadamacatvat naiva sattvam na sunyata | sphurttisca devatakara nihsvabhava svabhavatah || yatha yatha bhavet sphurttih sa tatha sunyatatmika | dvaitadvaitamano yaca tatra tadvasanaphalam || saniser yogi herukarthe pratisthitah | TS 51 bhavamscasau gurun krtva [32 ] kesarauva bhramemahi || suddham suddha jinanam parita iha sada visvamabhati yasya jatam nadau na ruddham svaparavigananakalpa kotigrahaunam | satalikam prakasam bhavasamasamata'dvaitarupam hi nunam cakre cakradhipo'sau jinagunanilayo vajradako munindrah|| || mahasukhaprakasah samaptah ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: