Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)
Author: Mahamahopadhyaya Haraprasad Shastri
The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.
Sanskrit texts of the Advayavajra-samgraha
91 (of 114)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
5 10
महासुखप्रकाश� �
शातचित� देवताकार� विश्वचक्रमुपायकम� �
प्रज्ञ� � शून्यत� प्रोक्ता साध्यतादात्म्यमिष्यत� �
प्रज्ञोपायात्स्यकं तत्त्व� वाह्याभ्यन्तरशुद्धित� �
बुवा समासतो मन्त्री सुखितोऽस्थानयोगत� �
प्रतौत्योत्पादमाचत्वात� नै� सत्त्व� � शून्यत� �
स्फूर्त्तिश्� देवताकार� निःस्वभावा स्वभावतः ||
यथ� यथ� भवेत� स्फूर्त्ति� सा तथ� शून्यतात्मिक� �
द्वैताद्वैतमनो यच तत्र तद्वासनाफलम् �
[mahāsukhaprakāśa� |
śātacit devatākāra� viśvacakramupāyakam |
prajñā ca śūnyatā proktā sādhyatādātmyamiṣyate ||
prajñopāyātsyaka� tattva� vāhyābhyantaraśuddhita� |
buvā samāsato mantrī sukhito'sthānayogata� ||
pratautyotpādamācatvāt naiva sattva� na śūnyatā |
sphūrttiśca devatākārā niḥsvabhāvā svabhāvata� ||
yathā yathā bhavet sphūrtti� sā tathā śūnyatātmikā |
dvaitādvaitamano yaca tatra tadvāsanāphalam ||
] saniser योगी हेरुकार्थे प्रतिष्ठित� �
[yogī herukārthe pratiṣṭhita� |
] TS
५१
भावांश्चास� गुरून् कृत्वा [३२] केशरौव भ्रमेमाही �
शुद्धं शुद्धा जिनाना� परित इह सद� विश्वमाभात� यस्य
जातं नादौ � रुद्धं स्वपरविगणनाकल्� कोटिग्रहौनम् �
शातालीकं प्रकाश� भवसमसमताऽद्वैतरूपं हि नूनं
चक्र� चक्राधिपोऽसौ जिनगुणनिलय� वज्रडाको मुनीन्द्रः�
� महासुखप्रकाश� समाप्त� �
[51
bhāvāṃścāsau gurūn kṛtvā [32] keśarauva bhramemāhī ||
śuddha� śuddhā jinānā� parita iha sadā viśvamābhāti yasya
jāta� nādau na ruddha� svaparavigaṇanākalpa koṭigrahaunam |
śātālīka� prakāśa� bhavasamasamatā'dvaitarūpa� hi nūna�
cakre cakrādhipo'sau jinaguṇanilayo vajraḍāko munīndraḥ||
|| mahāsukhaprakāśa� samāpta� ||
]
