365bet

Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)

Author: Mahamahopadhyaya Haraprasad Shastri

The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.

Sanskrit texts of the Advayavajra-samgraha

Page:

91 (of 114)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 91 has not been proofread.

5 10
महासुखप्रकाश� �
शातचित� देवताकार� विश्वचक्रमुपायकम� �
प्रज्ञ� � शून्यत� प्रोक्ता साध्यतादात्म्यमिष्यत� �
प्रज्ञोपायात्स्यकं तत्त्व� वाह्याभ्यन्तरशुद्धित� �
बुवा समासतो मन्त्री सुखितोऽस्थानयोगत� �
प्रतौत्योत्पादमाचत्वात� नै� सत्त्व� � शून्यत� �
स्फूर्त्तिश्� देवताकार� निःस्वभावा स्वभावतः ||
यथ� यथ� भवेत� स्फूर्त्ति� सा तथ� शून्यतात्मिक� �
द्वैताद्वैतमनो यच तत्र तद्वासनाफलम् �
[mahāsukhaprakāśa� |
śātacit devatākāra� viśvacakramupāyakam |
prajñā ca śūnyatā proktā sādhyatādātmyamiṣyate ||
prajñopāyātsyaka� tattva� vāhyābhyantaraśuddhita� |
buvā samāsato mantrī sukhito'sthānayogata� ||
pratautyotpādamācatvāt naiva sattva� na śūnyatā |
sphūrttiśca devatākārā niḥsvabhāvā svabhāvata� ||
yathā yathā bhavet sphūrtti� sā tathā śūnyatātmikā |
dvaitādvaitamano yaca tatra tadvāsanāphalam ||
]
saniser योगी हेरुकार्थे प्रतिष्ठित� �
[yogī herukārthe pratiṣṭhita� |
]
TS
५१
भावांश्चास� गुरून् कृत्वा [३२] केशरौव भ्रमेमाही �
शुद्धं शुद्धा जिनाना� परित इह सद� विश्वमाभात� यस्य
जातं नादौ � रुद्धं स्वपरविगणनाकल्� कोटिग्रहौनम् �
शातालीकं प्रकाश� भवसमसमताऽद्वैतरूपं हि नूनं
चक्र� चक्राधिपोऽसौ जिनगुणनिलय� वज्रडाको मुनीन्द्रः�
� महासुखप्रकाश� समाप्त� �
[51
bhāvāṃścāsau gurūn kṛtvā [32] keśarauva bhramemāhī ||
śuddha� śuddhā jinānā� parita iha sadā viśvamābhāti yasya
jāta� nādau na ruddha� svaparavigaṇanākalpa koṭigrahaunam |
śātālīka� prakāśa� bhavasamasamatā'dvaitarūpa� hi nūna�
cakre cakrādhipo'sau jinaguṇanilayo vajraḍāko munīndraḥ||
|| mahāsukhaprakāśa� samāpta� ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: