Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 13 - Yuganaddha-prakasha
ha 10 10 15 .20 13 | yuganaiprakasah | ya ya sphurttirasau suddha buddha cet avikarata | vikarah pratyayairjnana 31ka tarpitairityajatata || rupe na vidyate rupam nam va caksusi vidyate | na caitat tajjavijnane darubahikatha yatha || manyane mathaniye va na va purusahastayoh | praksido vidyate bahih pratitya'rthah sa jayate || kim mohah svasutan purvvam svate va sa prajayate || svata eva na purvvam cet atastasya na vastuta || evam pratya [ya]matratvat dharmanam nihsvabhavata | tayaiva viharan yogau natikramati sambaram || bhavyadanam na sarvvatra vyavaharastu varttate 1 mayeva nihsvabhavo'sau pratityotpadabodhatah || naihsvabhavyadajatatvam pratyayadaniruddhata | bhavabhavavato na sto yuganaddham tu bhasate || sunyatapayoraikyam vidheyam na svakalpatah | sunyatayah prakasasya prakrtya yugananghata || sarvvikaravarodara gambhauranijasunyatam | saksadaveti buddhanam pujam kuryyat suyogavan || kayena ma [na]sa vaca sada'pratisthitah sudhih | cam kuryyat na va kuryyat caryyacarau sa ucyate || || yuganadyaprakasah samaptah [31 ] || 7