365betÓéÀÖ

Advayavajra-samgraha (Sanskrit text and English introduction)

by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words

The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...

Chapter 13 - Yuganaddha-prakasha

Warning! Page nr. 89 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

ha 10 10 15 .20 13 | yuganaiprakasah | ya ya sphurttirasau suddha buddha cet avikarata | vikarah pratyayairjnana 31ka tarpitairityajatata || rupe na vidyate rupam nam va caksusi vidyate | na caitat tajjavijnane darubahikatha yatha || manyane mathaniye va na va purusahastayoh | praksido vidyate bahih pratitya'rthah sa jayate || kim mohah svasutan purvvam svate va sa prajayate || svata eva na purvvam cet atastasya na vastuta || evam pratya [ya]matratvat dharmanam nihsvabhavata | tayaiva viharan yogau natikramati sambaram || bhavyadanam na sarvvatra vyavaharastu varttate 1 mayeva nihsvabhavo'sau pratityotpadabodhatah || naihsvabhavyadajatatvam pratyayadaniruddhata | bhavabhavavato na sto yuganaddham tu bhasate || sunyatapayoraikyam vidheyam na svakalpatah | sunyatayah prakasasya prakrtya yugananghata || sarvvikaravarodara gambhauranijasunyatam | saksadaveti buddhanam pujam kuryyat suyogavan || kayena ma [na]sa vaca sada'pratisthitah sudhih | cam kuryyat na va kuryyat caryyacarau sa ucyate || || yuganadyaprakasah samaptah [31 ] || 7

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: