ʰṇ�: Sanskrit declension schemes
Sanskrit Grammar
ʰṇ� is a word in the Sanskrit language where it represents a Noun. This page shows the declension shemes of the possible gender(s) including the grammatical case and number. Note that Sanskrit has eight cases, three numbers and three different genders. The Sanskrit noun ʰṇ� is found in feminine form. These declensions are also used for the adjectives.
Display font script: Latin-unicode, Devanagari, Bengali
Feminine declension scheme:
This is the Feminine declension of the word ʰṇ� following the rules for -.
single | dual | plural | |
---|---|---|---|
nominative. | prāṇ� | prāṇ� | prāṇe | prāṇe | prāṇāḥ | prāṇāḥ |
accusative. | prāṇām | prāṇām | prāṇe | prāṇe | prāṇāḥ | prāṇāḥ |
instrumental. | prāṇayā | prāṇayā | prāṇābhyām | prāṇābhyām | prāṇābhi� | prāṇābhi� |
dative. | prāṇāyai | prāṇāyai | prāṇābhyām | prāṇābhyām | prāṇābhya� | prāṇābhya� |
ablative. | prāṇāyā� | prāṇāyā� | prāṇābhyām | prāṇābhyām | prāṇābhya� | prāṇābhya� |
genitive. | prāṇāyā� | prāṇāyā� | prāṇayo� | prāṇayo� | prāṇānām | prāṇānām |
locative. | prāṇāyām | prāṇāyām | prāṇayo� | prāṇayo� | prāṇāsu | prāṇāsu |
vocative. | prāṇe | prāṇe | prāṇe | prāṇe | prāṇāḥ | prāṇāḥ |
Compound: | |||
Adverb: | -prāṇam | -prāṇam |