365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

186 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 186 has not been proofread.

End.
( 176 )
चन्द्रताराशुद्धिप्रशंस� �
सप्तमोपचयाभ्यस्तश्चन्द्र� सर्व्वत्� शोभन� �
शुक्लपक्षे द्वितीयस्त� पञ्चमो नवमस्तथा �
यस्यार्थ� � सर्व्वत्� शुक्लपक्षे कृष्णपचे � शोभन� शुक्लपक्षे पुनः द्विती�-
पञ्चमनवमस्थोऽप� शुभः �
श्राद्यस्य इत� � �
अत्र जन्मनक्षत्रगतादप�
नाडीनचत्रदोष� नास्ति �
तथाच वराह� �
जन्मनक्षत्रगतश्चन्द्रः प्रशस्तः सर्व्वकर्मसु �
चन्द्रशुद्धि� �
..... [candratārāśuddhipraśaṃsā |
saptamopacayābhyastaścandra� sarvvatra śobhana� |
śuklapakṣe dvitīyastu pañcamo navamastathā ||
yasyārtha� | sarvvatra śuklapakṣe kṛṣṇapace ca śobhana� śuklapakṣe puna� dvitīya-
pañcamanavamastho'pi śubha� ||
śrādyasya iti | |
atra janmanakṣatragatādapi
nāḍīnacatradoṣo nāsti |
tathāca varāha� |
janmanakṣatragataścandra� praśasta� sarvvakarmasu |
candraśuddhi� |
.....
]
H
सितशनिकुजजौवार्कास्न इन्दुर्नराणा�
व्यय
... ... नवमस्य�
... ... ... |
सुसुतनिधनगश्चेन्मृत्युपुत्रार्थंगोऽप�
प्रचुरशुभफलं स्याद्वामवेधेन शुद्धि� �
ष्यथ वर्षाज्ञानम् �
इत्याद� �
[sitaśanikujajauvārkāsna indurnarāṇāṃ
vyaya
... ... navamasyo
... ... ... |
ܲܳٲԾ󲹲ԲśԳṛtٰܱܳٳṃg'辱
pracuraśubhaphala� syādvāmavedhena śuddhi� ||
ṣyatha varṣājñānam |
ityādi |
]
Colophon.
पञ्चम्यादिषु पञ्चसु कुम्भार्के भवति यद� रोहिणीयोगः �
अधमतमाधमाध�
मददम्भसा� पातः �
अस्यार्थ� � कुम्भार्के फाल्गुने यद� शुक्लपक्षस्य कृष्णपक्षस्य वा पञ्चम्यादिषु
यद� रोहिणौयोगो भवति एतदुक्तं भवति पञ्चम्या रोहिणीयोगे अधमतमा
वर्ष� ज्ञेया षष्ठ्य� योगे अधमा सप्तम्या योगे मध्यमा एव� यथासंख्येनान्वयः �
इत� श्रीहरिकृष्णकृतिना कृता दौपिकाबलिः समाप्ताः � शुभमस्तु
शकाब्दाः � १६३२ �
विषय� � च्वत्र प्रथमं चन्द्रताराविशुद्धिनिरूपणम् � चन्द्रताराशुद्धिप्रशंस� � अथ
जन्मादिसंज्ञानिर्णयः � राशिविभागनिर्णयः � लग्ननिर्णय� � राशिभोगनिर्णयः � दिगधिपति-
निर्णय� � नक्षत्रनामनिर्णय� � योगनिर्णयः � योगाना� वर्जनीयभागकथनम� � नन्दादिसंज्ञ�-
निर्णय� � शुभाशुभग्रहफ� निर्णय� � वारवेल� निर्णय� � उत्पानयोगनिर्णयः � त्र्यम्त यो�-
निर्णय� � नक्षत्राम्टतयो� निर्णय� � अमृतयो� निर्णय� � सम्मृतयोगप्रशंसा � उग्रादिसप्तग�-
निर्णय� � कालशुद्धिनिर्णयः � वर्जनकालनिर्णय� � श्रभिचारवादनिर्णयः � विवाहादिया मित्�-
वेधसंक्षिप्तनिर्णय� � वारनिर्णयः � वैवाहिकतिथिनिषेधनिर्णय� � गोधूलिनिन्दा | गणफल -
निर्णय� � �
नाडीनक्षत्रयोग� मरणनिर्णयः
� षडटकदोषनिर्णयः � नवबध्वागमननिर्णय�
[pañcamyādiṣu pañcasu kumbhārke bhavati yadi rohiṇīyoga� |
󲹳ٲ󲹳󲹳
madadambhasā� pāta� ||
asyārtha� | kumbhārke phālgune yadi śuklapakṣasya kṛṣṇapakṣasya vā pañcamyādiṣu
yadi rohiṇauyogo bhavati etadukta� bhavati pañcamyā rohiṇīyoge adhamatamā
varṣ� jñeyā ṣaṣṭhyā yoge adhamā saptamyā yoge madhyamā eva� yathāsaṃkhyenānvaya� ||
iti śrīharikṛṣṇakṛtinā kṛtā daupikābali� samāptā� || śubhamastu
śakābdā� | 1632 ||
viṣaya� | cvatra prathama� candratārāviśuddhinirūpaṇam | candratārāśuddhipraśaṃsā | atha
janmādisaṃjñānirṇaya� | rāśivibhāganirṇaya� | lagnanirṇaya� | rāśibhoganirṇaya� | digadhipati-
nirṇaya� | nakṣatranāmanirṇaya� | yoganirṇaya� | yogānā� varjanīyabhāgakathanam | nandādisaṃjñā-
nirṇaya� | śubhāśubhagrahaphala nirṇaya� | vāravelā nirṇaya� | utpānayoganirṇaya� | tryamta yoga-
nirṇaya� | nakṣatrāmṭatayoga nirṇaya� | amṛtayoga nirṇaya� | sammṛtayogapraśaṃsā | ugrādisaptagaṇa-
nirṇaya� | kālaśuddhinirṇaya� | varjanakālanirṇaya� | śrabhicāravādanirṇaya� | vivāhādiyā mitra-
vedhasaṃkṣiptanirṇaya� | vāranirṇaya� | vaivāhikatithiniṣedhanirṇaya� | godhūlinindā | gaṇaphala -
nirṇaya� | |
nāḍīnakṣatrayoge maraṇanirṇaya�
| ṣaḍaṭakadoṣanirṇaya� | navabadhvāgamananirṇaya�
]
A

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: