365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

185 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 185 has not been proofread.

End.
Colophon.
( 175 )
मासचयं बहुविध� निपुणं विभाव्�
या भाविता कृतिरियं सुधिया भवद्भि�
किञ्चित् कृपाञ्चितमनोऽत्र निधेयमेव
श्रीमत� सुखं मम तद� सफलप्रयासः �
पित्रादीना� सत्वनाशे यद्धनं स्यात् सुतादिगम� �
पुत्रत्वादिकसम्बन्धात् तत� दायः परिकीर्त्तितः �
विभागज्ञान� विभागधर्मनिर्णयो लिखिते� � साक्षिणा व्यवहारेणापि तथ�
क्रयविक्रयादिन� युक्त्या विभक्तता ज्ञेया � पृथगायग्टहादिभिः �
तत्र साक्षी सपिण्डोऽतः सम्बन्धी तत� पर� पर� �
देशजातिकुलश्रेणी-धर्मान� वौक्ष्� महीपतिः �
ते� तेनै� धर्मेण तत्र तत्र विनिर्णयेत� �
इत� श्रीरघुमणिविद्याभूषणभट्टाचार्य्याधीतशास्त्र श्रीरघुररामशिरोमणिभट्ट�-
चार्य्यकृत� दायमागार्थदीपिका पद्यावली समाप्त� �
विषय� � संक्षेपे� दायभागार्थनिरूपणम् �
[māsacaya� bahuvidha� nipuṇa� vibhāvya
yā bhāvitā kṛtiriya� sudhiyā bhavadbhi�
kiñcit kṛpāñcitamano'tra nidheyameva
śrīmat sukha� mama tadā saphalaprayāsa� ||
pitrādīnā� satvanāśe yaddhana� syāt sutādigam |
putratvādikasambandhāt tat dāya� parikīrttita� ||
vibhāgajñāna� vibhāgadharmanirṇayo likhitena ca sākṣiṇ� vyavahāreṇāpi tathā
krayavikrayādinā yuktyā vibhaktatā jñeyā | pṛthagāyagṭahādibhi� |
tatra sākṣ� sapiṇḍo'ta� sambandhī tat para� para� |
deśajātikulaśreṇ�-dharmān vaukṣya mahīpati� |
tena tenaiva dharmeṇa tatra tatra vinirṇayet ||
iti śrīraghumaṇividyābhūṣaṇabhaṭṭācāryyādhītaśāstra śrīraghurarāmaśiromaṇibhaṭṭā-
cāryyakṛtā dāyamāgārthadīpikā padyāvalī samāptā |
viṣaya� | saṃkṣepeṇa dāyabhāgārthanirūpaṇam |
]
No. 169. दीपिकाबली. [ī辱ī. ] By हरिकृष्ण� [󲹰ṛṣṇa� ] Substance, country-made paper
Folia, 49.
14 x 2 inches. Folia, 49.
Lines, 5 on a page. Extent, 796 çlokas.
Character, Bengali. Date, ? Place of deposit, Candrakīrtigrāma, Post
office Vaidyervāzār, District Dhākā, Pandita Bhavānikānta Nyāyaratna.
Appearance, old. Prose and verse. Generally correct.
Beginning.
� नम� गणेशाय �
कर्णपूरौकृताखण्डनमेरुनवपल्लवम् �
नन्दीश्वरमह� वन्द� पार्व्वतीप्राणनायकम� �
को विदामो
अज्ञानां ज्ञानदायिनी �
हरिकृष्ण धीरे� क्रियत� दीपिकाबलिः �
सर्व्वकर्म्मण्युपादेया विशुद्धिश्चन्द्रतारयोः �
तच्छ्रुत्व� चै� सर्व्वेषां ग्रहाणां फलदाटत� �
यस्यार्थ� � सर्व्वकर्म्मणि विवाहादौ चन्द्रतारयोः शुद्धिरूपादेया ग्राह्या तत�
श्रुत्वा सर्व्वेषां ग्रहाणां फलदाटत� फलदात्टत्वम् � घत� सर्व्व� ग्रहास्तदशडौ
शुद्धा अप� � शुभफलद� इत्यर्थः �
[o� namo gaṇeśāya |
karṇapūraukṛtākhaṇḍanamerunavapallavam |
nandīśvaramaha� vande pārvvatīprāṇanāyakam ||
ko vidāmo
ajñānā� jñānadāyinī |
harikṛṣṇa dhīreṇa kriyate dīpikābali� ||
sarvvakarmmaṇyupādeyā viśuddhiścandratārayo� |
tacchrutvā caiva sarvveṣāṃ grahāṇāṃ phaladāṭatā ||
yasyārtha� | sarvvakarmmaṇi vivāhādau candratārayo� śuddhirūpādeyā grāhyā tat
śrutvā sarvveṣāṃ grahāṇāṃ phaladāṭatā phaladātṭatvam || ghata� sarvve grahāstadaśaḍau
śuddhā api na śubhaphaladā ityartha� |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: