Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
154 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Colophon.
इत्यन्तं समाप्तम् �
( [ityanta� samāptam |
( ] 148 )
नत्व� भवानीचरणारविन्द� भक्त्य� हृदिस्थं सुखद� नराणाम� �
वेर्दिने कर्कटग� � भानौ लिले� रत्न� द्विजरामदेवः �
विषय� � कौलिकोपनिषत्सारकथनम् � कौलिकखरूपादिकथनम� � श्वात्मरहस्यकथनम� �
कौलप्रतिष्ठाकथनम� � तत्र शक्तिप्राधान्यकथनम� � कौलिकेश्वरलक्षणादिकथनम� � कौलिकेन्द्�-
लक्षणादिकथनम� � पञ्चमकारविधि� � शक्तिभेदनिरूपणम् � गुरुशिष्ययोर्लक्षणादिकथनम् �
कौलदौक्षाविधिः � चक्रपूजाविधि� � शक्तीना� लक्षणादिकथनम� [natvā bhavānīcaraṇāravinda� bhaktyā hṛdistha� sukhada� narāṇām |
verdine karkaṭage ca bhānau lilekha ratna� dvijarāmadeva� ||
viṣaya� | kaulikopaniṣatsārakathanam | kaulikakharūpādikathanam | śvātmarahasyakathanam |
kaulapratiṣṭhākathanam | tatra śaktiprādhānyakathanam | kaulikeśvaralakṣaṇādikathanam | kaulikendra-
lakṣaṇādikathanam | pañcamakāravidhi� | śaktibhedanirūpaṇam | guruśiṣyayorlakṣaṇādikathanam |
kauladaukṣāvidhi� | cakrapūjāvidhi� | śaktīnā� lakṣaṇādikathanam ] ! याचार्य्यलक्षणादिकथनम् �
द्रव्योत्पत्तिविधि� � देशभेद� द्रव्यविशेषविधानकथनम� � मांसविवेचनम् � बलिदानविधि� �
विजयाग्रहणविधि� � कुलस्त्रोद्यत्यनिरूपणम� � पात्रपरिमाणादिकथनम� � कलसादिनियम-
कथनम� � चानन्दभैरवौपूजाविधिः� मुद्रादिशोधनविधि� � श्यामादिविद्याया� कुम्भस्थापनादि-
विधि� � तत्त्वशुद्धिविधि� � तर्पणादिविधिश्� �
इत� �
[yācāryyalakṣaṇādikathanam |
dravyotpattividhi� | deśabhede dravyaviśeṣavidhānakathanam | māṃsavivecanam | balidānavidhi� |
vijayāgrahaṇavidhi� | kulastrodyatyanirūpaṇam | pātraparimāṇādikathanam | kalasādiniyama-
kathanam | cānandabhairavaupūjāvidhiḥ| mudrādiśodhanavidhi� | śyāmādividyāyā� kumbhasthāpanādi-
vidhi� | tattvaśuddhividhi� | tarpaṇādividhiśca |
iti ||
] No. 141. तर्कप्रदीपः, [ٲ첹ī貹�, ] By रामहरि�. [峾�. ] Substance, country-made paper,
18 ×32 inches. Folia, 9. Lines, 5 on a page. Extent, 188 çlokas,
Character, Bengali. Date, ? Place of deposit, Naihāṭi, Pandita
Haraprasad Çastri. Appearance old. Verse. Generally correct,
Beginning.
End.
नम� परदेवताय� �
यस्याः पादनखेन्दुरद्भुततम� संहारयत्यज्ञता-
ध्वान्तं तद्गतचेतसा� विषयिणां तद्वर्द्धयत्यन्तरम� �
तस्याः पादसरोरुहं परिणमंस्तर्क प्रदौपाइयं
ग्रन्य� रामहरिर्द्विजो वितनुत� श्रीमान् सतां सम्मुद� |
गोतमानां मत� तत्र पदार्थाः षोड़शैव हि �
मप्रमाणः प्रमेयोऽ� संशय� सप्रयोजन � इत्याद� �
संसर्गाभाव एवात्र त्रिविधः परिकीर्त्तितः
प्रागभावस्तथ� ध्वंसोऽप्यत्यन्ताभाव एव � �
यस्य नाशः समुत्पन्ने प्रतियोगिन� जायत� �
प्रागभाव� � विज्ञेयो ध्वंसो ध्वं� विवर्जित� �
नित्याभावस्त� विज्ञेयो ऽत्यन्ताभा� एव सः �
अत्यन्त्याभा� एवास� चितयप्रतियोगिक� �
[nama� paradevatāyai ||
yasyā� pādanakhenduradbhutatama� saṃhārayatyajñatā-
dhvānta� tadgatacetasā� viṣayiṇāṃ tadvarddhayatyantaram |
tasyā� pādasaroruha� pariṇamaṃstarka pradaupāiya�
granya� rāmaharirdvijo vitanute śrīmān satā� sammude |
gotamānā� mate tatra padārthā� ṣoड़śaiva hi |
mapramāṇa� prameyo'tha saṃśaya� saprayojana || ityādi |
saṃsargābhāva evātra trividha� parikīrttita�
prāgabhāvastathā dhvaṃso'pyatyantābhāva eva ca ||
yasya nāśa� samutpanne pratiyogini jāyate |
prāgabhāva� sa vijñeyo dhvaṃso dhvaṃsa vivarjita� |
nityābhāvastu vijñeyo 'tyantābhāva eva sa� ||
atyantyābhāva evāsau citayapratiyogika� |
] X
x x
X
