Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
153 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Colophon.
( 147 )
इत� श्रीजगन्नाथचक्रवर्त्तिविरचित� तन्त्र प्रदीपे नवमः परिच्छेद� �
[iti śrījagannāthacakravarttiviracite tantra pradīpe navama� pariccheda� |
] 'शकाब्दाः १०३५ �
-
विषय� � मन्त्रदीक्षाशब्दयोर्व्युत्पत्तिमुखेन दौत्तादे� फलनिरूपणम् � गुरुलक्ष� � शिष्यल -
क्षणादिनिरूपणम� � दीक्षाकालादिनिरूपणम् � दौचाप्रयोगादिनिरूपणम� � पुरश्चरण- ग्रह� -
पुरश्चरणादिनिरूपणम� � रामविष्णुस्वर्य्यादीना� मन्त्रादिनिरूपणम� � तेषा� स्तवकवचादिनिरू-
पणञ्� � यन्त्रसंस्कारनिरूपणम� � नित्यहोमादिविधिकथनम् � कुण्डादिनिरूपणम् �
[śakābdā� 1035 |
-
viṣaya� | mantradīkṣāśabdayorvyutpattimukhena dauttāde� phalanirūpaṇam | gurulakṣaṇa � śiṣyala -
kṣaṇādinirūpaṇam | dīkṣākālādinirūpaṇam | daucāprayogādinirūpaṇam | puraścaraṇa- grahaṇa -
puraścaraṇādinirūpaṇam | rāmaviṣṇusvaryyādīnā� mantrādinirūpaṇam | teṣāṃ stavakavacādinirū-
paṇañca | yantrasaṃskāranirūpaṇam | nityahomādividhikathanam | kuṇḍādinirūpaṇam |
] Lines, 8 on a page.
No. 140 तन्त्ररत्न� वा कुलरहस्य�, [tantraratna� vā kularahasya�, ] By आनन्दानन्दनाथः . [ānandānandanātha� . ] Substance,
country-made paper, 12x3 inches. Folia, 34.
Extent, 850 çlokas. Character, Bengali. Date, ?
Dhākā, Vikrampur, Mājpārā, Bābu Rāsavihāri Raya.
Prose and verse. Generally correct.
Beginning.
End.
� नम� महादेवाय �
[o� namo mahādevāya |
] Place of deposit,
Appearance, old.
नमाम� देवी कुलवर्णगम्या� कुलाङ्गन� सेवितपादपद्माम� �
कुलाम्टतादानविधानदक्षामा लोलघूर्णायतनेत्रपद्माम� �
कुलागमज्ञं कुलतत्त्वचित्त� विचारशीलं परिवर्ज्जनज्ञम� �
श्रीचक्रपूजादिविधानदक्षं नमाम� भक्त्य� गुरुमीशरूपम् �
वानन्दानन्दनाथेन सहजानन्दस्वनुन� �
इद� कुलरहस्याख्य� तन्त्ररत्न� विधीयत� �
बहून� तन्त्राण� विलोक्� यत्नतः
श्रीचक्रपूजाविधिरे� लिख्यत� �
एव� समासाद्य भवाजिनाव
प्रयान्त� पारं कि� कौलिकेन्द्रा� �
अथ कुलोपनिषत् � अथात� धर्मजिज्ञासा � इत्याद� �
तथ� स्वच्छन्दमाहेश्वरेऽप� �
अङ्गुष्ठानामिकायोगाद्वामहस्तेन तर्पयेत् �
अङ्गुष्ठतर्ज्जनौ योगाद्दक्षेण पुष्पपातनम� �
अङ्गुष्ठ� भैरव� देवो अनाम� चण्डिकापरा �
अनयोर्योगत� द्रव्य� केवल� परमास्मृतम� �
मासमात्र� द्वितीयञ्च द्रव्यमध्य� विनिक्षितेत् �
[namāmi devī kulavarṇagamyā� kulāṅganā sevitapādapadmām |
kulāmṭatādānavidhānadakṣāmā lolaghūrṇāyatanetrapadmām ||
kulāgamajña� kulatattvacitta� vicāraśīla� parivarjjanajñam |
śrīcakrapūjādividhānadakṣa� namāmi bhaktyā gurumīśarūpam ||
vānandānandanāthena sahajānandasvanunā |
ida� kularahasyākhya� tantraratna� vidhīyate ||
bahūni tantrāṇi vilokya yatnata�
śrīcakrapūjāvidhireva likhyate |
eva� samāsādya bhavājināva
prayānti pāra� kila kaulikendrā� ||
atha kulopaniṣat | athāto dharmajijñāsā | ityādi |
tathā svacchandamāheśvare'pi |
aṅguṣṭhānāmikāyogādvāmahastena tarpayet |
aṅguṣṭhatarjjanau yogāddakṣeṇa puṣpapātanam ||
aṅguṣṭho bhairavo devo anāmā caṇḍikāparā |
anayoryogato dravya� kevala� paramāsmṛtam ||
māsamātra� dvitīyañca dravyamadhye vinikṣitet ||
]
