Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
125 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End.
Colophon.
( 119 )
किमर्थमाइय� राजन� किम्बा का महत् प्रभ� �
साधयाम� वय� सद्य एवासाध्यमप� द्रुतम� �
तत� कलिः �
धन्य� तौ निर्दयाधम्मै� तुष्टोऽह� वचने� वः �
भ्राम्यत� पृथिवौमध्य� धर्मादेः कुरुतं चयम् �
इत्याद्याचेपणं वाक्यमुक्त� श्रीगौरसुन्दरः �
भक्तेर्लीला� चकाराग्रग्रा� श्रोटश्रुतिसुखप्रदाम� �
शचॶतनयतत्त्वतद्गुणचरित्रलॶलादिकं
मुनौन्द्रसुरपुङ्गवैरपि � वेद्यमन्ये� किम् �
वदेच्च यद� शारद� युगम संख्यमेवानिश�
इत्याद� �
सहस्रवदनोऽपि तौ � खल� तत्र किञ्चित् क्षम� �
यै र्� श्रुतं गौरगुणानुकीर्त्तन� यै र्नाश्रितं नस्य पदाम्बुजद्दयम् �
चै र्नो कृतस्तज्जनसङ्ग च्यादरात� ते मूढ़मर्त्य� यमदूतशासना� �
[kimarthamāiyo rājan kimbā kā mahat prabho |
sādhayāmo vaya� sadya evāsādhyamapi drutam ||
tata� kali� |
dhanyau tau nirdayādhammai� tuṣṭo'ha� vacanena va� |
bhrāmyata� pṛthivaumadhye dharmāde� kuruta� cayam ||
ityādyācepaṇa� vākyamuktā śrīgaurasundara� |
bhakterlīlā� cakārāgragrā� śroṭaśrutisukhapradām ||
śīٲԲⲹٲٳٱٲ岵ṇaٰī徱첹�
munaundrasurapuṅgavairapi na vedyamanyena kim |
vadecca yadi śāradā yugama saṃkhyamevāniśa�
ityādi |
sahasravadano'pi tau na khalu tatra kiñcit kṣamau ||
yai rna śruta� gauraguṇānukīrttana� yai rnāśrita� nasya padāmbujaddayam |
cai rno kṛtastajjanasaṅga cyādarāt te mūḍha़martyā yamadūtaśāsanā� ||
] X
X
X
X
X
×
X
X
ते सर्व्वपापैर्वियुता नराधमा दुष्टा� कृतघ्न� भवकूपवासिन� �
श्रूयतां श्रूयतां भक्ताश्चैतन्यगुणकीर्त्तनम् �
तस्माच्च परमानन्दप्राप्ति� स्यान्ना� संशय� �
वाचार्य्यश्रीनिवासप्रभुकु� उद्घावजवद्भक्तिभाक�- सु
जातः पञ्चाननाख्यो जनकुलविदित� प्राज्� ईशानुकम्पः �
तत्पुत्रेणेह किञ्चिद्रचितमि� मय� ज्ञा� होने� यत्नात�
श्रौ श्रीगौराङ्गलौल� म्टतमिति कृपय� नोपहास्य� भवद्भि� �
श्रीरामचन्द्रे� विशोधिते बहुलार्दित� विष्णुपुरिनिवासिना �
प्रन्येऽत्� दोषो यद� वर्त्तते कियठान्न दुष्यः सुधियो विविश्यताम� � �
इत� श्रौनन्दकुमारगोस्वामिविरचिते श्रीचैतन्यविलासाम्टतग्रन्य� अन्त्यकाण्डे
प्रोषितभर्त्तृ कारसास्वादनं ना� पञ्चमो विलासः � समाप्तश्चायं ग्रन्य� �
विषय� � ष्यत्र आदिकाण्ड� प्रथमविलास� कलेरूपाख्यानवर्णनम� � � ये प्रभोर्जन्मलौल�-
वर्णनम� � � ये गौराङ्गोद्वाहादिवर्णनम� � � थे विवादादिलीलावर्णनम� � � मे सन्नप्रासो�-
क्रमादिवर्णनम् � मध्यकाण्डे प्रथ� विला से गौराङ्गसग्रासग्रहणवर्णनम� � � ये नौलाचलगम-
�
[te sarvvapāpairviyutā narādhamā duṣṭā� kṛtaghnā bhavakūpavāsina� ||
śrūyatā� śrūyatā� bhaktāścaitanyaguṇakīrttanam |
tasmācca paramānandaprāpti� syānnāca saṃśaya� ||
vācāryyaśrīnivāsaprabhukula udghāvajavadbhaktibhāk- su
jāta� pañcānanākhyo janakulavidita� prājña īśānukampa� |
tatputreṇeha kiñcidracitamiha mayā jñāna honena yatnāt
śrau śrīgaurāṅgalaulā mṭatamiti kṛpayā nopahāsya� bhavadbhi� ||
śrīrāmacandreṇa viśodhite bahulārdite viṣṇupurinivāsinā |
pranye'tra doṣo yadi varttate kiyaṭhānna duṣya� sudhiyo viviśyatām || |
iti śraunandakumāragosvāmiviracite śrīcaitanyavilāsāmṭatagranye antyakāṇḍe
proṣitabhartt� kārasāsvādana� nāma pañcamo vilāsa� || samāptaścāya� granya� |
viṣaya� | ṣyatra ādikāṇḍe prathamavilāse kalerūpākhyānavarṇanam | 2 ye prabhorjanmalaulā-
varṇanam | 3 ye gaurāṅgodvāhādivarṇanam | 4 the vivādādilīlāvarṇanam | 5 me sannaprāsopa-
kramādivarṇanam | madhyakāṇḍe prathama vilā se gaurāṅgasagrāsagrahaṇavarṇanam | 2 ye naulācalagama-
|
]
