Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 12 (1898)
124 (of 493)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
( 118 )
'वन्द� श्रीकृष्णचैतन्यं करुणाकरविग्रहम� �
प्रेमार्द्दिताङ्गरुचिर� कौर्त्तनानन्दमोहितम् �
नित्यानन्द� प्रभुं वन्द� श्रीवासाद्वैतसुन्दरौ �
गदाधरं स्वरूपञ्� गौरभक्तगणान्यप� �
वन्द� रूपसनातन� रघुवरं श्रीजीवगोपालको
दासश्रीरघुनाथमौश्वरपद� दातु� सुभक्तिश्च ये �
नानाशास्त्रपुराणवेदनिगमादुद्धृत्� सारानल�
प्रातन्वन् व्रजराजनन्दनगुणग्रन्थान् बहून� सुन्दरान� �
कौदृक् प्रे� प्रणयिनि पराराधिकाय� मयौन�
स्वादुत्वं वा स्मरविशिखज� पीडनम्बापि कौहक� �
ज्ञातु� तत्तन्नवघन विभामापिधा� ब्रजेश-
कस्य� देहद्युतिमनुदधच्चाविरासीच्छवीजः ॥॥
व्याख्यावलौं प्रेमरसच्च संदद
ज्जनान� समुद्धर्त्तुमिहाविराभवत् �
श्रीकृष्णदासादिभिरेव विस्तृता
लौलास्तदीयाश्चरिताम्टतादिषु �
प्रवक्तुमेषा� चरणप्रसादत� श्रीगौरलीलालवमेवमुत्सहे �
ममेष यत्न� किमु दर्शना� ते सतां � गौराङ्गचरित्रवर्णनम् �
मत� ते� मय� रचितोऽप्यय�
जनमल� नन� नाशयित� ध्रुवम� �
वभिवोप� मणिर्न तमश्वय�
किमु � नाशयति धमस्थितः �
भो भो� साधव� कुलावधान� क्रियतां, द्वापरयुगावसानमवगत्यात्यन्ताहादि�-
श्वेतःप्रारूढप्रचणप्रबलत� सुदीर्घभौष� कल्मषतरङ्ग सशूलमुद्गरखद्गचशरा-
सनाद्यायुधघनचूर्णितरक्तोत्पलप्रतिमाचिद्वयघोरतरारिकुलसंमर्दकप्रचण्डदोर्�-
ण्डप्रतापकम्पि� ब्रह्माण्डमण्ड� - विविवयातनाकर-कर्क� - कुलिशकुल- धिक्कृ�-
श्रीमत्कलिराजो मत्त्र्त्यभूमाववततार � तत� � एव बधनिर्दयक्रोधकाम�-
दिरिपुपुङ्गवाः [vande śrīkṛṣṇacaitanya� karuṇākaravigraham |
premārdditāṅgarucira� kaurttanānandamohitam ||
nityānanda� prabhu� vande śrīvāsādvaitasundarau |
gadādhara� svarūpañca gaurabhaktagaṇānyapi ||
vande rūpasanātanau raghuvara� śrījīvagopālako
dāsaśrīraghunāthamauśvarapade dātu� subhaktiśca ye |
nānāśāstrapurāṇavedanigamāduddhṛtya sārānala�
prātanvan vrajarājanandanaguṇagranthān bahūn sundarān ||
kaudṛk prema praṇayini parārādhikāyā mayauna�
svādutva� vā smaraviśikhaja� pīḍanambāpi kauhak |
jñātu� tattannavaghana vibhāmāpidhāya brajeśa-
kasyā dehadyutimanudadhaccāvirāsīcchavīja� ||||
vyākhyāvalau� premarasacca saṃdada
jjanān samuddharttumihāvirābhavat |
śrīkṛṣṇadāsādibhireva vistṛtā
laulāstadīyāścaritāmṭatādiṣu ||
pravaktumeṣāṃ caraṇaprasādata� śrīgauralīlālavamevamutsahe |
mameṣa yatna� kimu darśanāya te satā� na gaurāṅgacaritravarṇanam ||
mati tena mayā racito'pyaya�
janamala� nanu nāśayitā dhruvam |
vabhivopi maṇirna tamaśvaya�
kimu na nāśayati dhamasthita� ||
bho bho� sādhava� kulāvadhāna� kriyatā�, dvāparayugāvasānamavagatyātyantāhādita-
śvetaḥprārūḍhapracaṇaprabalatara sudīrghabhauṣaṇa kalmaṣataraṅga saśūlamudgarakhadgacaśarā-
ܻԲūṇiٲٴdzٱ貹پ峦屹ⲹǰٲܱṃm岹첹ṇḍǰ岹-
ṇḍapratāpakampita brahmāṇḍamaṇḍala - vivivayātanākara-karkaśa - kuliśakula- dhikkṛta-
śrīmatkalirājo mattrtyabhūmāvavatatāra | tata� sa eva badhanirdayakrodhakāmā-
徱ܱṅg� ] ! श्रागच्छ� द्रुतं कर्म साध्यतां मम संप्रत� �
तनोऽधम्म निर्दय स्वागत्य कामादिभि� सह प्रणम्� पार्श्वे न्टपतिमा
स्थित्वा कृताञ्जलिः �
[śrāgacchata druta� karma sādhyatā� mama saṃprati |
tano'dhamma nirdaya svāgatya kāmādibhi� saha praṇamya pārśve nṭapatimā
sthitvā kṛtāñjali� |
]
