Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 5 (1879)
172 (of 391)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
154
गः � द्यूतसमाकयनिरूपण� � क्रियाभेदनिरूपणं � वातरशुल्कादिनिरूपण �
� �
दण्डप्रणयनविधि� � दण्डेोत्कर्षापकर्षादिनिरूपणं � ब्राह्मणपरिहारकथनं � नग�-
परिहारकथनं � दण्डसज्ञानिरूपणं � मानसज्ञाकथनं � नैगमादिसञ्ज्ञा-
कथनं �
[ga� | dyūtasamākayanirūpaṇa� | kriyābhedanirūpaṇa� | vātaraśulkādinirūpaṇa |
| |
daṇḍapraṇayanavidhi� | daṇḍeोtkarṣāpakarṣādinirūpaṇa� | brāhmaṇaparihārakathana� | nagara-
parihārakathana� | daṇḍasajñānirūpaṇa� | mānasajñākathana� | naigamādisañjñā-
kathana� |
] No. 1843. दायभागविवेकः �
[dāyabhāgaviveka� |
] Substance, country-made paper, 10 X 4 inches. Folia, 82. Lines, 7
on a page. Extent, 2,296 s'lokas. Character, Maithili. Date, ? Place
of deposit, in the Library of the Rájá of Darbhangá. Appearance, fresh.
Prose. Correct.
Dáyabhága-viveka. A commentary on the Dáyabhága of Jímúta-
váhana. By Rámanátha Vidyáváchaspati Bhattáchárya.
Beginning. ब्रजशिशवृन्दवयस्यं सततमुपास्य� विरिञ्चयादेः �
[brajaśiśavṛndavayasya� satatamupāsya� viriñcayāde� |
] End.
वेदाविदि� रहस्यं गिरिशनमस्य� नमस्यामः �
मन्वादिशास्त्रमवलोक्� मिथे� विरुद्धं यत� सर्व्वदेशि विदुषा� मतमाकलय्� �
दायस्य भागमधिकृत्� समाह किञ्चित् श्रीरामनाथ इह तत्र रमन्तु सन्त� �
प्राची� गौरवनिवारितधशास्त्रतत्त्वावबोधजनरञ्जनमत्यशक्यम� �
किन्तु प्रमाणपरतन्त्रधिया� बुधाना� सन्तोषमात्रकृतये कृ� एष यत्न� �
तत्र दायभागपदार्थमा� नारद� � इत्याद� �
निरवद्या सद� सव्र्व्वी विद्या यस्य पुरःसरी �
श्रीवाचस्पतिना तेने तेनेदं तन्त्रमुत्तमम् �
[vedāvidita rahasya� giriśanamasya� namasyāma� ||
manvādiśāstramavalokya mithe� viruddha� yat sarvvadeśi viduṣāṃ matamākalayya |
dāyasya bhāgamadhikṛtya samāha kiñcit śrīrāmanātha iha tatra ramantu santa� ||
prācīna gauravanivāritadhaśāstratattvāvabodhajanarañjanamatyaśakyam |
kintu pramāṇaparatantradhiyā� budhānā� santoṣamātrakṛtaye kṛta eṣa yatna� ||
tatra dāyabhāgapadārthamāha nārada� | ityādi |
niravadyā sadā savrvvī vidyā yasya puraḥsarī |
śrīvācaspatinā tene teneda� tantramuttamam ||
] Colophon. इत� श्रीरामनाथविद्यावाचस्पति भट्टाचार्य्यविरचित� दायभागविवेकः समाप्त� �
जीमूतवाहनकृतदायभागस्� व्याख्यानम� �
विषय� �
[iti śrīrāmanāthavidyāvācaspati bhaṭṭācāryyaviracito dāyabhāgaviveka� samāpta� |
jīmūtavāhanakṛtadāyabhāgasya vyākhyānam |
viṣaya� |
] No. 1844. वेदान्तसञ्ज्ञादीपिका �
[vedāntasañjñādīpikā |
] Substance, country-made yellow paper, 7 x 4 inches. Folia, 10. Lines,
11 on a page. Extent, 275 s'lokas. Character, Maithili. Date, ?
Place of deposit, Magráni, Post Madhubani, Darbhangá. Pandit Kánáilála
Jhá. Appearance, new. Prose. Correct.
