Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 5 (1879)
171 (of 391)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
3260
End.
153 श्री चण्डेश्वरमन्त्रिणा मतिमताने� प्रसन्नात्मन�
नेपालाखिलभूमिपालजयिन� पुण्यात्मन� कण� �
वाग्वत्याः सरितस्तट� सुरधनीसाम्यं दधत्या� शुचौ
मार्� मासि यथोक्तपण्यसमये दत्तस्तुलापूरुषः �
[śrī caṇḍeśvaramantriṇ� matimatānena prasannātmanā
nepālākhilabhūmipālajayinā puṇyātmanā kaṇ� |
vāgvatyā� saritastaṭe suradhanīsāmya� dadhatyā� śucau
mārga māsi yathoktapaṇyasamaye dattastulāpūruṣa� ||
] I
श्रीमद्विवादपददुर्गतिपातकानामुद्धारहेतुक्कृत निर्णय लब्धपुष्यः �
चण्डेश्वरः सचिवरत्नमिमं विवादरत्नाकर� रचयत� श्रुतिशास्त्रविज्ञ� �
ऋणादान� तत� वृद्धिरकृत� वृद्धिरण्य� � इत्याद� �
कल्पद्रुमे चाप्यथ पारिजाते हलायुध� वाप्यथ वा प्रकाश� �
यत� सारमम्प्रादधिकञ्� यत� तत� दधात� रत्नाक� एक एव �
यं कामधेनुरनुयाति सकल्पष्टता यं मेवत� निजफला� � पारिजातः �
तं वैरिगोत्रभिदमुच्चसहस्त्रदृष्टि� चण्डेश्वरं तुलयितुं कतमा भवन्ति �
श्री कृत्यदानव्यवहारशुद्धिपूज� विवादेषु तथ� ग्टहस्थे �
रत्नाकरा धर्मभुवा निबन्धाः कृतास्तुलापूरुषदेन सप्त �
रसगुणभुजचन्द्रैः सम्मित� शाकवर्षे सहसि धवलपक्षे वाग्बती सिन्धुतीरे �
यदित तुलितमुच्चैरात्मना वर्णराशि� निधिरखिलगुणानामुत्तर� सोमनाथ� ||
[śrīmadvivādapadadurgatipātakānāmuddhārahetukkṛta nirṇaya labdhapuṣya� |
caṇḍeśvara� sacivaratnamima� vivādaratnākara� racayati śrutiśāstravijña� ||
ṛṇādāna� tato vṛddhirakṛtā vṛddhiraṇyatha | ityādi |
kalpadrume cāpyatha pārijāte halāyudhe vāpyatha vā prakāśe |
yat sāramamprādadhikañca yat tat dadhāti ratnākara eka eva ||
ya� kāmadhenuranuyāti sakalpaṣṭatā ya� mevate nijaphalāya sa pārijāta� |
ta� vairigotrabhidamuccasahastradṛṣṭi� caṇḍeśvara� tulayitu� katamā bhavanti ||
śrī kṛtyadānavyavahāraśuddhipūjā vivādeṣu tathā gṭahasthe |
ratnākarā dharmabhuvā nibandhā� kṛtāstulāpūruṣadena sapta ||
rasaguṇabhujacandrai� sammite śākavarṣe sahasi dhavalapakṣe vāgbatī sindhutīre |
yadita tulitamuccairātmanā varṇarāśi� nidhirakhilaguṇānāmuttara� somanātha� ||
] Colophon इत� सप्रक्रियमहासन्धिविग्रडिकटक्� � श्री वीरेश्वरात्म जसप्रक्रियमासान्धिविग्�-
हिकठक्कु� श्री चण्डेश्वरविरचितो विवादरत्नाकर� पूर्त्तिमगात� �
विषय� �
ऋणादानविवादपदनिरूपणं � चकृतदृद्धिकथनं � परमदृद्धिः � दृदिनिषेधः �
अधिनिरूपणं � चधिसिद्धिः � प्रतिभूविधिः � ऋणादानविधि� � उद्ग्रहण-
विधि� � निक्षेपविधिः � यखामिविक्रयः � सम्भूयसमुत्थान� � दत्ताप्रदानि� निरू-
पण� � चभ्युपेत्यशुश्रूषाविधि� � दास्यमोचनविधिः � दास्याधिकारिनिरूपण� �
वेतनस्यानपक्रिया � पण्यस्त्रीविधि� � खामिपालविवाद� � संविद्यतिक्रमः� विक्री-
यासम्प्रदानं � क्रीत्वानुशय� � सीमाविवादः � सेतुविधि� � कृष्टाकृष्� विधि� �
शस्यरक्षाविधिः � शस्यघातविधिः � यदख्यकथन� � वाक्पारुष्यविधिः � दण्ड-
पारुष्यविधिः � स्तेयविधिः � स्तेननिरूपणं � प्रकाशतस्क� विधि� � चैौरान्वेष� वि-
धि� � स्तेनातिदेशः � वर्णस्तेयविशेष� � साहसदण्डनिरूपण� � घातकान्वेषणविधिः �
सङ्ग्रहणविधि� � व्याभिगमदण्डविधि� � कन्यादूषणविधिः � स्त्रीपुंधनिरूपण� �
स्त्रीरक्षाविधिः � स्त्रीधर्म्मकीर्त्तन� � परपूर्व्वविधिः � दायभागकथनं � तत्र जीवत�-
पिटक - प्रमीतपिल्ट कस्त्रीधनादिविभागनिरूपण� � व्यवलुप्तविभागकथनं � नाना-
वर्णविभागः � पुत्रान्तरैर्विभागनिरूपण� � पुत्रत्वविचारकथन� � संसृष्टधनविभ�-
[iti saprakriyamahāsandhivigraḍikaṭakka ra śrī vīreśvarātma jasaprakriyamāsāndhivigra-
hikaṭhakkura śrī caṇḍeśvaraviracito vivādaratnākara� pūrttimagāt ||
viṣaya� |
ṛṇādānavivādapadanirūpaṇa� | cakṛtadṛddhikathana� | paramadṛddhi� | dṛdiniṣedha� |
adhinirūpaṇa� | cadhisiddhi� | pratibhūvidhi� | ṛṇādānavidhi� | udgrahaṇa-
vidhi� | nikṣepavidhi� | yakhāmivikraya� | sambhūyasamutthāna� | dattāpradānika nirū-
paṇa� | cabhyupetyaśuśrūṣāvidhi� | dāsyamocanavidhi� | dāsyādhikārinirūpaṇa� |
vetanasyānapakriyā | paṇyastrīvidhi� | khāmipālavivāda� | saṃvidyatikramaḥ| vikrī-
yāsampradāna� | krītvānuśaya� | sīmāvivāda� | setuvidhi� | kṛṣṭākṛṣṭa vidhi� |
śasyarakṣāvidhi� | śasyaghātavidhi� | yadakhyakathana� | vākpāruṣyavidhi� | daṇḍa-
pāruṣyavidhi� | steyavidhi� | stenanirūpaṇa� | prakāśataskara vidhi� | caiौrānveṣaṇa vi-
dhi� | stenātideśa� | varṇasteyaviśeṣa� | sāhasadaṇḍanirūpaṇa� | ghātakānveṣaṇavidhi� |
saṅgrahaṇavidhi� | vyābhigamadaṇḍavidhi� | kanyādūṣaṇavidhi� | strīpuṃdhanirūpaṇa� |
strīrakṣāvidhi� | strīdharmmakīrttana� | parapūrvvavidhi� | dāyabhāgakathana� | tatra jīvat-
piṭaka - pramītapilṭa kastrīdhanādivibhāganirūpaṇa� | vyavaluptavibhāgakathana� | nānā-
varṇavibhāga� | putrāntarairvibhāganirūpaṇa� | putratvavicārakathana� | saṃsṛṣṭadhanavibhā-
] 20
