Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 3 (1874)
150 (of 487)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. विषय� � [viṣaya� | ] 128 निर्विघ्नं प्रारिप्सितग्रन्थसमाप्तिकामनया कृतं भगवन्नमस्काररूपं मङ्गलं शिष्�-
शिक्षायै ज्यादौ निबध्नात� चमित� �
तादृशान्यतरत्वस्� प्रत्येकपरिसमाप्तस्य पर्य्यप्ताधिकरणे साध्यतावच्छेदक�
( इत� खण्डित� )
अनुमित्यादिव्यधिकरणधर्म्मविच्छिन्नाभावी यकूटघटितलक्षणपर्य्यन्ताय� अनुमान-
दीधितेर्व्याख्यानम� �
[nirvighna� prāripsitagranthasamāptikāmanayā kṛta� bhagavannamaskārarūpa� maṅgala� śiṣya-
śikṣāyai jyādau nibadhnāti camiti |
tādṛśānyataratvasya pratyekaparisamāptasya paryyaptādhikaraṇe sādhyatāvacchedaka�
( ita� khaṇḍita� )
anumityādivyadhikaraṇadharmmavicchinnābhāvī yakūṭaghaṭitalakṣaṇaparyyantāyā anumāna-
dīdhitervyākhyānam |
] No. 1174. नज्वाददीधितिटिप्पनी �
[najvādadīdhitiṭippanī |
] Substance, country-made yellow paper, 18 x 32 inches. Folia, 14.
Lines, 9 on a page. Extent, 267 slokas. Character, Bengali. Date, ?
Place of deposit, Navadvipa, Krishnakánta Siroratna ; also at Sántipur,
with Kálidása Vidyávagís'a. Appearance, fresh. Prose. Generally correct.
Nañváda-didhiti-tippaní. Gloss on Raghunátha's commentary
on the chapter on Negation in the S'abda-khanda of Ganges'a. By
Gadadhara. (Vide vol. I., p. 285.)
Beginning. राघामुखाजमधुमत्तमधुव्रतश्री कृष्णस्य पादयुगलं शिरस� प्रणम्� �
नञ्वादसङ्गतशिरोमणिगूढभाव� श्रीमान् गदाधरसुधी� प्रकटीकरोत� �
यद्यपि सादृश्यादय� षडेव नञर्थः [rāghāmukhājamadhumattamadhuvrataśrī kṛṣṇasya pādayugala� śirasā praṇamya |
nañvādasaṅgataśiromaṇigūḍhabhāva� śrīmān gadādharasudhī� prakaṭīkarotu ||
yadyapi sādṛśyādaya� ṣaḍeva nañartha�] =
End.
"तत्सादृश्यमभावश्� तदन्यत्व� तदल्पत� �
अप्राशस्त्यं विरोधश्च नञर्था� षट� प्रकीर्त्तिता� [tatsādṛśyamabhāvaśca tadanyatva� tadalpatā |
aprāśastya� virodhaśca nañarthā� ṣa� prakīrttitā�] � �
तथाप� लक्षणयैव सादृश्याद्यर्थ� शक्तिकल्पनमयुक्त, यप� त्वभावान्यत्वरूपार्थद्वय
एव सादृश्यत्वाद्यपेक्षयाऽभावत्वभेदत्वयोर्लघुतया तयोः प्रवृत्तिनिमित्तत्वे विनि-
गमकसत्त्वादित्याशयेनाह - संसर्गाभाव इत� �
[||
tathāpi lakṣaṇayaiva sādṛśyādyarthe śaktikalpanamayukta, yapi tvabhāvānyatvarūpārthadvaya
eva sādṛśyatvādyapekṣayā'bhāvatvabhedatvayorlaghutayā tayo� pravṛttinimittatve vini-
gamakasattvādityāśayenāha - saṃsargābhāva iti ||
] 4 प्रथमाविभक्त्य� सङ्ख्याद्यतिरिक्तार्� बेोधेन तस्य� असाधुतापत्तेरिति �
[prathamāvibhaktyā saṅkhyādyatiriktārtha beोdhena tasyā asādhutāpatteriti |
] Colophon. इत� महामहोपाध्यायश्रीगदाध� भट्टाचार्य्यविरचित� नञर्थवादटिप्पनी
विषय� �
समाप्त� �
रघुनाथशिरोमणिकृतनञर्थवादस्� व्याख्या �
[iti mahāmahopādhyāyaśrīgadādhara bhaṭṭācāryyaviracitā nañarthavādaṭippanī
viṣaya� |
samāptā ||
raghunāthaśiromaṇikṛtanañarthavādasya vyākhyā |
]
