365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 3 (1874)

Page:

149 (of 487)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 149 has not been proofread.

127
सङ्क्षेपः। मृत्युविशेषाशैौचसङ्क्षेप� � सहमरणानुमरणाशौचसङ्क्षेपः� शव�-
नुगमनाद्यशैौचमङ्क्षेपः� रजःखलाशैौचसङ्क्षेप� � चताशैौचम� | यावज्जीवा-
शौचम� | अशैाचसङ्करसङ्क्षेप� [saṅkṣepaḥ| mṛtyuviśeṣāśaiौcasaṅkṣepa� | sahamaraṇānumaraṇāśaucasaṅkṣepaḥ| śavā-
nugamanādyaśaiौcamaṅkṣepaḥ| rajaḥkhalāśaiौcasaṅkṣepa� | catāśaiौcam | yāvajjīvā-
śaucam | aśaiाcasaṅkarasaṅkṣepa�
]
! अथ सम्बन्धव्यवस्थ� सङ्क्षेप� � साक्षाद्गोबधप्रा�-
श्चित्तसङ्क्षेपः � एकवर्षीया दिगोबधप्रायश्चित्तसङक्षेपः � गर्भिण्यादिगोबधप्राय-
वित्तसङ्क्षेपः � यतिवृद्धाद� गोबधप्रायश्चित्तसङ्क्षेप� � एक प्रयत्� निष्पन्नबड-
गोबधप्रायश्चित्तसङ्क्षेप� � बहुभिरज्ञानत एकगोईननप्रायश्चित्तसङ्क्षेपः � बाधा-
दिनिमित्तगोबधप्रायश्चित्तसङ्क्षेपः � श्टङ्गादिभङ्गप्रायश्चित्तसङ्क्षेपः � अपाल�-
निमित्तगोबधप्रायश्वित्तसङ्क्षेपः � अपालननिमित्तगोबधप्रायश्चित्तानुष्ठानम् �
अथ गोबधापवादः � चाण्डालाद्यन्नभक्षणप्रायश्वित्तसङ्क्षेपः � शैौण्डिकाद्यन्नभक्षण-
प्रायश्चित्तसङ्क्षेपः। चाण्डालादिस्त्रीगमनप्रायश्चित्तसङ्क्षेपः � शैौण्डिकादिस्त्री-
हा गमनप्रायश्चित्तमङ्क्षेपः� गोमांसभक्षणप्रायश्चित्तसङ्क्षेपः � व्रात्यप्रायश्चित्तसङ्क्षेपः ]
उपवीतच्छेदनप्रायश्चित्तसङ्क्षेपः � अथ मृतधनाधिकारिव्यवस्थासङ्क्षेप� �
स्त्रीधनम् � स्त्रीधनाधिकारिव्यवस्थ� सङ्क्षेप� � विभागानधिकारिव्यवस्थासङच�-
पः� विभाज्याविभज्यव्यवस्था सङ्क्षेप� � अविभक्ताना� कर्त्तव्यव्यवस्थ� सङ्क्षेप� �
पिटकृतविभागव्यवस्थासङ्क्षेपः � पितृकृतपुत्रार्ज्जितधनविभागव्यवस्थासङ्क्षेपः �
जीवत्पिटकपितामहधनविभागव्यवस्थासङ्क्षेप� � चर्ज्जकस्य द्वंशादिव्यवस्था�-
ङ्क्षेपः � ज्यैष्ठाद्वाहव्यवस्थासङ्क्षेपः � मृतपिट� भ्राढविभागव्यवस्थासङ्क्षेप�-
ऽसम्पूर्णः खण्डितत्वात् �
[atha sambandhavyavasthā saṅkṣepa� | sākṣādgobadhaprāya-
ścittasaṅkṣepa� | ekavarṣīyā digobadhaprāyaścittasaṅakṣepa� | garbhiṇyādigobadhaprāya-
vittasaṅkṣepa� | yativṛddhādi gobadhaprāyaścittasaṅkṣepa� | eka prayatna niṣpannabaḍa-
gobadhaprāyaścittasaṅkṣepa� | bahubhirajñānata ekagoīnanaprāyaścittasaṅkṣepa� | bādhā-
dinimittagobadhaprāyaścittasaṅkṣepa� | śṭaṅgādibhaṅgaprāyaścittasaṅkṣepa� | apālana-
nimittagobadhaprāyaśvittasaṅkṣepa� | apālananimittagobadhaprāyaścittānuṣṭhānam |
atha gobadhāpavāda� | cāṇḍālādyannabhakṣaṇaprāyaśvittasaṅkṣepa� | śaiौṇḍikādyannabhakṣaṇa-
prāyaścittasaṅkṣepaḥ| cāṇḍālādistrīgamanaprāyaścittasaṅkṣepa� | śaiौṇḍikādistrī-
hā gamanaprāyaścittamaṅkṣepaḥ| gomāṃsabhakṣaṇaprāyaścittasaṅkṣepa� | vrātyaprāyaścittasaṅkṣepa� ]
upavītacchedanaprāyaścittasaṅkṣepa� | atha mṛtadhanādhikārivyavasthāsaṅkṣepa� |
strīdhanam | strīdhanādhikārivyavasthā saṅkṣepa� | vibhāgānadhikārivyavasthāsaṅace-
paḥ| vibhājyāvibhajyavyavasthā saṅkṣepa� | avibhaktānā� karttavyavyavasthā saṅkṣepa� |
piṭakṛtavibhāgavyavasthāsaṅkṣepa� | pitṛkṛtaputrārjjitadhanavibhāgavyavasthāsaṅkṣepa� |
jīvatpiṭakapitāmahadhanavibhāgavyavasthāsaṅkṣepa� | carjjakasya dvaṃśādivyavasthāsa-
ṅkṣepa� | jyaiṣṭhādvāhavyavasthāsaṅkṣepa� | mṛtapiṭaka bhrāḍhavibhāgavyavasthāsaṅkṣepo-
'sampūrṇa� khaṇḍitatvāt |
]
200 100 ES
No. 1173. अनुमानदीधितिरहस्यं �
[anumānadīdhitirahasya� |
]
Substance, country-made yellow paper, 132 x 2 inches. Folia, 119.
Lines, 6 on a page. Extent, 3837 slokas. Character, Bengali. Date, ?
Place of deposit, Navadvípa, Krishnakánta S'iroratna. Appearance, old
and decayed. Prose. Generally correct.
Anumána-didhiti-rahasya. Gloss on Raghunatha's commentary
on the Anumána khanda of Ganges'a. By Mathuránátha. (Vide vol.
I., p. 285.)
Beginning. कुञ्चिताधरपुटे� पूरयन् वंशिका� प्रचलदलीदल� �
मोहयन्नखिलवामलोचना� पातु कोऽप� नवनीरदच्छविः �
जगद्गुरो� श्रीरामस्य चरणौ मूर्डि धारयन् �
तत्तुत� मथुरान� [kuñcitādharapuṭena pūrayan vaṃśikā� pracaladalīdala� |
mohayannakhilavāmalocanā� pātu ko'pi navanīradacchavi� ||
jagadguro� śrīrāmasya caraṇau mūrḍi dhārayan |
tattuto mathurānā
]
+ + + + स्फुटयत्यमुं �
[sphuṭayatyamu� ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: