Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 1 (1871)
98 (of 407)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
[ ८४ ]
समाप्तिवा० � एव� संसारकूपस्� धर्म एष उदाहृत� �
विषय�
धर्मात्परतरं नास्ति धर्म� सुखकरः स्मृतः �
इत� इतिहाससमुच्चये संसारकूपवर्णनं ना� त्रयस्त्रिंशोध्याय�
�
यत्र श्येनजिदाख्यान� लुब्धकगौतम्याख्यान� मुद्गलोपाख्यान� शिविश्येनसंवाद� गङ्ग�-
माहात्मा शक्तप्रस्थोयोषाख्यान� सुदर्शनाख्यानं नरकाख्यानं दुर्गतेस्तरण� सप्तर्षीणा�
संवादः लोभ्याख्यानं जाजल्याख्यान� कुण्डधारस्याख्यानं मङ्कनेगीतं बोध्यनडषसंवादः
इन्द्रकाश्यपसंवादः पितु� पुत्रस्य संवादः शुकसंवाद� भूमिदानमाहात्म्य� गोदा�-
माहात्म्यं चन्नदानमाहात्म्य� तिलदानमाहात्म्यं न्टगाख्यान� च्यवनसंवाद� मानस�-
तोर्थयात्र� ब्रह्महत्याविधिः मांसभक्ष� निषेधः नहुषाख्यान� बहुलाख्यान� सुत्रत�-
संवादः नारदपुण्डरीकसंवादश्� वर्त्तते
[84 ]
samāptivā0 | eva� saṃsārakūpasya dharma eṣa udāhṛta� |
ṣaⲹ�
dharmātparatara� nāsti dharma� sukhakara� smṛta� ||
iti itihāsasamuccaye saṃsārakūpavarṇana� nāma trayastriṃśodhyāya�
|
yatra śyenajidākhyāna� lubdhakagautamyākhyāna� mudgalopākhyāna� śiviśyenasaṃvāda� gaṅgā-
māhātmā śaktaprasthoyoṣākhyāna� sudarśanākhyāna� narakākhyāna� durgatestaraṇa� saptarṣīṇā�
saṃvāda� lobhyākhyāna� jājalyākhyāna� kuṇḍadhārasyākhyāna� maṅkanegīta� bodhyanaḍaṣasaṃvāda�
indrakāśyapasaṃvāda� pitu� putrasya saṃvāda� śukasaṃvāda� bhūmidānamāhātmya� godāna-
māhātmya� cannadānamāhātmya� tiladānamāhātmya� nṭagākhyāna� cyavanasaṃvāda� mānaso-
torthayātrā brahmahatyāvidhi� māṃsabhakṣaṇa niṣedha� nahuṣākhyāna� bahulākhyāna� sutratā-
saṃvāda� nāradapuṇḍarīkasaṃvādaśca varttate
] /
CLVII.
Sukavi- hridayanandini. A commentary, by Sulhana, on the Vritta-
Ratnákara, a treatise on versification.
प्रन्थकारः
मुल्हण� �
१५� � सुकविहृदयानन्दिनी �
विवरणं � प्राचीनमपरिशुद्वञ्� � प० ५४ � पङ्क� ११-१३ � श्लो� १००० � अ० नागर� �
च्या� देशीयक गज� � का� -� � स्था� कलिकातास्थ� एसियाटिक सोसाइटी |
प्रा� वाक्यं � सश्रीकं प्रभया युतं रुचिरय� प्रोद्भाभितं गङ्गया
[Գٳ�
mulhaṇa� |
157 | sukavihṛdayānandinī |
vivaraṇa� | prācīnamapariśudvañca | pa0 54 | paṅka0 11-13 | ślo0 1000 | a0 nāgara� |
cyā0 deśīyaka gaja� | kā0 -1 | sthā0 kalikātāsthā esiyāṭika sosāiṭ� |
prā0 vākya� | saśrīka� prabhayā yuta� rucirayā prodbhābhita� gaṅgayā
] I
नानावक्त्रविराजितं शशिकलाकाण्डोच्छ्रयालङ्कतम् �
जायपेतमुपस्थित� खिलग� वक� पूजितं सर्वदा
छन्दःशास्त्रमिवेश्वरस्� जयति त्रैलोक्यवन्द्यं वप� [nānāvaktravirājita� śaśikalākāṇḍocchrayālaṅkatam |
jāyapetamupasthitā khilagaṇa vak pūjita� sarvadā
chandaḥśāstramiveśvarasya jayati trailokyavandya� vapu ] 11
समाप्तिवा०] वंशेऽभूत्कश्यपस्� प्रकटगुणगण� शै� सिद्वान्तवेत्त�
विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वावबोधी �
केदारस्तस्� रूनु� शिवचरण युगाराधनैकाग्रचित्�-
विषय� �
छन्द स्तेनाभिरामं प्रविरचितमिद� वृत्तरत्नाकराख्यम् �
[samāptivā0] vaṃśe'bhūtkaśyapasya prakaṭaguṇagaṇa� śaiva sidvāntavettā
vipra� pavyekanāmā vimalataramatirvedatattvāvabodhī |
kedārastasya rūnu� śivacaraṇa yugārādhanaikāgracitta-
ṣaⲹ� |
chanda stenābhirāma� praviracitamida� vṛttaratnākarākhyam ||
] �
इत� सुल्हणलतायां सुकविहृदयानन्दिनोनामधेयाया� श्रीवृत्तरत्नाकराख्यच्छन्द�-
व्याख्याया� षट्प्रत्ययाध्याय� सम्पूर्ण� �
यतिगणमाचाछन्दःप्रस्ताराद� विभे� लक्ष्य लचणादिबोधकवृत्तरत्नाकर व्याख्यानं �
[iti sulhaṇalatāyā� sukavihṛdayānandinonāmadheyāyā� śrīvṛttaratnākarākhyacchando-
vyākhyāyā� ṣaṭpratyayādhyāya� sampūrṇa� |
yatigaṇamācāchandaḥprastārādi vibheda lakṣya lacaṇādibodhakavṛttaratnākara vyākhyāna� |
]
