Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
120 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
110
यन्महः परमं वौजं तदानन्दपदं नुमः �
रह� शशिभृत� सम� विवि� केलिमातन्वतौ
मुङः स्मरमहोत्सवे शिवमुख� जचुम्बार्थिनी �
दिगम्बरहृताम्बरा विधुमवेक्ष्य मौलिस्थितं
हिया नतमुखी सद� चितिधरेन्द्रकन्यावतु �
मङ्गलानन्दवीजानि भक्तानामति सन्ततं �
गुरूणा� चरणाजानि पुनः पुनरुपास्महे �
ज्ञात्वा शास्त्रमशेषमादिविदुषाञ्चालोक्य नानामत�
हेरम्बाज्जिसरोजयुग्मममलं नत्वातिभक्त्या सुधी� �
श्रीनारायणपादपद्ममधुलिङ्नारायण� श्रीनिधि-
र्यत्नेनामरपञ्जिका� वितनुत� संक्षेपत� सत्कवि� �
शास्त्रारम्भ� प्रत्यूहव्यूहवारणकामाः शिष्टाचारानुमितवेदबोधितकर्त्तव्यताकं मङ्गलमाचरन्त�
स्वरयः � इत्याद� �
[yanmaha� parama� vauja� tadānandapada� numa� ||
raha� śaśibhṛtā sama� vividha kelimātanvatau
muṅa� smaramahotsave śivamukhā jacumbārthinī |
digambarahṛtāmbarā vidhumavekṣya maulisthita�
hiyā natamukhī sadā citidharendrakanyāvatu ||
maṅgalānandavījāni bhaktānāmati santata� |
gurūṇāṃ caraṇājāni puna� punarupāsmahe ||
jñātvā śāstramaśeṣamādividuṣāñcālokya nānāmata�
herambājjisarojayugmamamala� natvātibhaktyā sudhī� |
śrīnārāyaṇapādapadmamadhuliṅnārāyaṇa� śrīnidhi-
ryatnenāmarapañjikā� vitanute saṃkṣepata� satkavi� ||
śāstrārambhe pratyūhavyūhavāraṇakāmā� śiṣṭācārānumitavedabodhitakarttavyatāka� maṅgalamācaranti
svaraya� | ityādi |
] End.
प्रततिर्बततिस्तथेत� हलायुध� � लतिः सौत्रो वेष्टनार्थ� �
[pratatirbatatistatheti halāyudha� | lati� sautro veṣṭanārtha� |
] Colophon. दूतः पर� खण्डित� �
विषय� � यमरकृतनामलिङ्गानुशासनस्य व्याख्यानं �
[dūta� para� khaṇḍita� |
viṣaya� | yamarakṛtanāmaliṅgānuśāsanasya vyākhyāna� |
] No. 3369. सुजनबोधकरी, वा मनोहरा � [sujanabodhakarī, vā manoharā | ] Substance, country-made
paper, 12 × 272 inches. Folia, 56. Lines, 7 on a page. Extent, 1,813
slokas. Character, Bengali. Date,
? Place of deposit, Guptipádá
Appearance, decayed. Prose.
Telipádá. Dínanátha Gangopadhyaya.
Incorrect.
Sujanabodhakarí ALIAS Manohará. A commentary by
Rámachandra Kavi on Bháravi's well-known poem entitled Kirátárju-
íⲹ.
Beginning. श्रानम्य सौम्यपदपद्मममन्दभक्त्य�
श्रीमद्गुरोर्नियततौर्थविचारबुद्धेः �
श्रीरामचन्द्� इतिनाम दधद्विजोऽह�
टीकामिमा� सुजनबोधकरी� करोम� �
अनुग्राह्य� वय� धौरा� सुधौभिर्दृश्यतामिय� �
[śrānamya saumyapadapadmamamandabhaktyā
śrīmadgurorniyatataurthavicārabuddhe� |
śrīrāmacandra itināma dadhadvijo'ha�
ṭīkāmimā� sujanabodhakarī� karomi ||
anugrāhyā vaya� dhaurā� sudhaubhirdṛśyatāmiya� |
] H. P. S.
