Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 10 (1890)
107 (of 419)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 97 यत्र स्याद्वा� विद्यापरिमिततिमिरध्यान स्वर्य्यांशधार�-
निस्तारा जन्मसिन्धो� शिवपुरपदवी� प्राणिनो यान्ति यस्मात� �
व्यत्माक� किञ्� यस्माद्भवत� शमरसैर्नित्यमाकर्णटप्त�-
जैनेन्द्रं शासनन्तद्विलसत� परमानन्दकन्दोऽम्बुवाचः �
[yatra syādvāda vidyāparimitatimiradhyāna svaryyāṃśadhārā-
nistārā janmasindho� śivapurapadavī� prāṇino yānti yasmāt |
vyatmāka� kiñca yasmādbhavati śamarasairnityamākarṇaṭapti-
jainendra� śāsanantadvilasati paramānandakando'mbuvāca� ||
] Colophon. इत� सज्जनस्तुतिद्वात्रिंशिका समाप्त� �
विषय� � जैनागमोक्तविधाने� सत्कर्मशालिनां सज्जनाना� प्रशंसादिकथनम् �
[iti sajjanastutidvātriṃśikā samāptā |
viṣaya� | jaināgamoktavidhānena satkarmaśālinā� sajjanānā� praśaṃsādikathanam |
] No. 3350. तत्त्वार्थशास्त्रटीका � [tattvārthaśāstraṭīkā | ] Substance, country-made paper, 13 ×44
inches. Folia, 484. Lines, 13 on a page. Extent, 18,344 slokas. Charac-
ter, Nágara. Date, Sm. 1687. Place of deposit, Váluchara, Páncháyata-pau-
sála. Appearance, old. Prose. Generally correct. Sanskrit.
Tattvártha-śástra-tíká. A commentary on the Jaina work
entitled Tattvártha-sútra. By Siddhasena Gani, disciple of Bhásvámí,
who received his knowledge of Jaina doctrines from Siṃha Súra, who was
in his turn the disciple of Dina Gani.
Beginning. ॐनमः सिद्धेभ्यः �
[oṃnama� siddhebhya� |
] + + + + + र्व्वज्ञ तत्त्वार्थस्� विधीयत� �
टौका संक्षेपत� स्पष्ट� मन्दबुद्धिविबोधिनौ �
सम्यगर्हृत्प्रवचनमधिगम्य कालसहनश्रद्धायुरादेः परिहाणिमवलोक्य सत्त्वानुकम्पय� समास्त�
मोक्षमार्गमुपदेष्टुकाम याचार्य्� इदमा� � सम्यग्दर्शनशुद्ध� यो ज्ञानं विरतिमेव वाप्नोति � अत्र
सम्यग्दर्शनश्शुद्धमिति कतरो विग्रह अस्थीयत� � यद� तावत� सम्यग्दर्शने� शुद्धमित� करोत�
करणे ढतीया � इत्याद� �
[rvvajña tattvārthasya vidhīyate |
ṭaukā saṃkṣepata� spaṣṭā mandabuddhivibodhinau ||
samyagarhṛtpravacanamadhigamya kālasahanaśraddhāyurāde� parihāṇimavalokya sattvānukampayā samāsto
mokṣamārgamupadeṣṭukāma yācāryya idamāha | samyagdarśanaśuddha� yo jñāna� viratimeva vāpnoti | atra
samyagdarśanaśśuddhamiti kataro vigraha asthīyate | yadi tāvat samyagdarśanena śuddhamiti karoti
karaṇe ḍhatīyā | ityādi |
] End.
सुखलक्षणमनन्तमनुपम� परमार्थं मोक्षमचिरे� प्रास्यतीति �
[sukhalakṣaṇamanantamanupama� paramārtha� mokṣamacireṇa prāsyatīti ||
] Colophon. चासीद्देवमणिक्षमाश्रमणता� प्रापत� क्रमेणैव यो
विद्वत्य� प्रतिभागुणेन जयिन� प्रख्यातकीर्त्तिर्भृशं �
बोढ़� शौलभरस्य सच्छ्रुत निधिर्माचार्थिनामग्रणौ-
र्जज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहत� �
-
-
-
-
-
-
[cāsīddevamaṇikṣamāśramaṇatā� prāpat krameṇaiva yo
vidvatyu pratibhāguṇena jayinā prakhyātakīrttirbhṛśa� |
boḍha़ा śaulabharasya sacchruta nidhirmācārthināmagraṇau-
rjajvālāmalamuccakairnijatapastejobhiravyāhata� ||
-
-
-
-
-
-
] 1 13
तस्याभूत्परतत्त्वादिनिजेयपटु� सैंही� दधच्छूरतां
नाम्ना व्यज्य� सिंहशू� इत� � ज्ञाताखिलार्थीगम� �
शिष्यः शिष्टजनप्रिय� प्रियहितव्याहारचेष्टाश्रया-
[tasyābhūtparatattvādinijeyapaṭu� saiṃhī� dadhacchūratā�
nāmnā vyajyata siṃhaśūra iti ca jñātākhilārthīgama� |
śiṣya� śiṣṭajanapriya� priyahitavyāhāraceṣṭāśrayā-
]
