Essay name: Notices of Sanskrit Manuscripts
Author: Rajendralala Mitra
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.
Volume 9 (1888)
99 (of 409)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End. 63 अय� प्रणयशालिन� प्रणयपुष्टदास्याप्तय�
प्रकाममतिरोदनै� प्� [ayi praṇayaśālini praṇayapuṣṭadāsyāptaye
prakāmamatirodanai� pra ] + � दुःखद्ग्धात्मन� �
विलापकुसुमाञ्जलिर्हृदि निधा� पादाम्बुजे
मय� तव समर्पितस्त� तनोत� तुष्टि� मनाक� �
[ra duḥkhadgdhātmanā |
vilāpakusumāñjalirhṛdi nidhāya pādāmbuje
mayā tava samarpitastava tanotu tuṣṭi� manāk ||
] Colophon. इत� श्रीमद्रूपगोस्वामिना विरचित� विला� कुसुमाञ्जलिः सम्पूण� �
विषय� � साक्षात् श्रीकृष्णसेवनासंख्या कस्यचिद् भक्त त्� मनोराज्यविजृम्भनमिदं �
[iti śrīmadrūpagosvāminā viracito vilāpa kusumāñjali� sampūṇa� |
viṣaya� | sākṣāt śrīkṛṣṇasevanāsaṃkhyā kasyacid bhakta tya manorājyavijṛmbhanamida� |
] No. 2955.
|
कृष्णकर्णाम्टतव्याख्या | [kṛṣṇakarṇāmṭatavyākhyā | ] Substance, country-made paper,
14 × 5 inches. Folia, 26. Lines, 9 on a page. Extent, 1,228 slokas.
Character, Bengali. Date, ? Place of deposit, Jayadeva Gráma, Zillá
Vírabhúma, Brahmachárís' Matha. Appearance, fresh. Prose. Correct.
Krishnakarnámṛita-vyákhyá. A gloss on Lilásuka's poem
entitled Krishnakarnámrita. By Vrindabanadása.
Beginning. यद्भवे भावितधिय� प्रणयोऽथ वाचा�
[yadbhave bhāvitadhiya� praṇayo'tha vācā�
] End.
मुद्रापि दुर्गमतम� मुनिपुङ्गवानां �
रासीत्युकं मदनमोहनमच्युतं तं
[mudrāpi durgamatamā munipuṅgavānā� |
rāsītyuka� madanamohanamacyuta� ta�
] و
राधासमेधितरसोल्लसितं नतोस्म� ||
कृपासुधासरिदुवस्� विश्वमाप्लावयत्यपि �
नौचगेव सद� भाति तं श्रीचैतन्यमाश्रय� �
वसन्तौ कृष्णमाधुर्य्यकेलि मौन्दय्यैसम्पद� �
केचिन्� भावज� सम्यग्ज्ञेया लीला शुकस्य गौ� �
मन्दोऽपि कश्चित� श्ररूपपदाम्भोजमधून्मदः �
कृष्णकर्णामृतव्याख्यां विवृणोति यथामति � इत्याद� �
ष्यतस्त्रिभुवनकमनीयं तदिद� यन्नेत्रगोचरमित्� हो भाग्यमित� भा� इत� �
[rādhāsamedhitarasollasita� natosmi ||
kṛpāsudhāsariduvasya viśvamāplāvayatyapi |
naucageva sadā bhāti ta� śrīcaitanyamāśraye ||
vasantau kṛṣṇamādhuryyakeli maundayyaisampada� |
kecinna bhāvajā samyagjñeyā līlā śukasya gau� ||
mando'pi kaścit śrarūpapadāmbhojamadhūnmada� |
kṛṣṇakarṇāmṛtavyākhyā� vivṛṇoti yathāmati || ityādi |
ṣyatastribhuvanakamanīya� tadida� yannetragocaramitya ho bhāgyamiti bhāva iti |
] Colophon. इत� श्रीवृन्दावनदासकृत� कृष्णकणीम्टतव्याख्या |
विषय� � लीलाशुकल� कृष्णकर्णामृताभिधानकाव्यस्� व्याख्यानं �
[iti śrīvṛndāvanadāsakṛtā kṛṣṇakaṇīmṭatavyākhyā |
viṣaya� | līlāśukalata kṛṣṇakarṇāmṛtābhidhānakāvyasya vyākhyāna� |
] No. 2956. कालीतत्त्वसुधा सिन्धः � [kālītattvasudhā sindha� | ] Substance, country-made yellow
paper, 21 × 5 inches. Folia, 230. Lines, 12 on a page. Extent, 13,972
ślokas. Character, Bengali. Date, SK. 1774. Place of deposit, Siudi,
Zillá Vírabhúma, Kuladánanda Mukhopadhyaya. Appearance, fresh. Prose
and verse. Correct.
