365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 9 (1888)

Page:

136 (of 409)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 136 has not been proofread.

100
इन्द्रियपञ्चकमनेानिमित्त� बो� इत्यर्थः � अथ श्रु� ना� अभिलापलावितार्थग्रहणस्वरूप उप-
लब्धिविशेष� � अवधिरवधानं इन्द्रियाद्दनपेक्षमात्मन� साचादर्थग्रहणम्। अथ संज्ञिभिर्जीवै�
काययोगेन मनोवर्गणाभ्य� गृहीतानि मनोयोगेन मनस्त्वे� परिणमितानि द्रव्याण� मनांसीति
व्यपदिश्यत� � तेषा� मनसा� पय्यायाश्चिन्तनगुणाः परिणामाः, तेषु ज्ञानं मनःपय्यायज्ञानं। अथ
केवल� सम्पूर्णज्ञेयविषयत्वात� सम्पूर्णमिति ज्ञानं � तत्र पञ्चसु ज्ञानेषु प्रायः श्रुतज्ञानमे� लेाक-
स्� हेयोपादेयेष्वर्थेष� निष्टत्तिप्रवृत्तिद्वारे� श्रुतज्ञानमे� साचादुपकार� � अथ गुरो� सकाशात�
श्रुतज्ञानानुयोगविधिकथनं � तत्र स्वाभिधायकस्रुचे� सह अर्थस्� अनुगौयते अनुकूल� वा
योगोऽस्येदमभिधेयमित्येवं संयोज्� शिष्येभ्यः प्रतिपादनमनुयो� इत� ज्ञेयं � अथ अनुयोगाध�-
कारिनिरूपण� � अथ ज्ञापिकपरिषत�, अज्ञापिकपरिषत्, दुर्व्विदग्ध परिषिञ्चेत� तिखोऽनुय� -
गस्य परिषद् इत� निरूपण� � निःक्षेपादिखरूपकथन� � नामादिलचणकथन� � स्थापनालचण�-
दिकथनं � पर्य्यायस्वरूपादिविवेचनं � वाचनाप्रच्छनादौनां लक्षणादिकथनं � नैगमखरूपाद�-
कथनं � नयनिरूपण� � शरीरलक्षणादिकथन� � तच रा�-तलवर माण्डलिक-चक्रवर्त्त�-वासु-
दे�-कौटुम्बि� श्रेष्ठि-सार्थवाहादिलक्षणकथनं � अथ नामश्रुत-स्थापनाश्रुत-द्रव्यश्रु�-भावश्रुत-
रूपशब्दार्थचतुष्टयनिरूपण� � सामान्यत� श्रुतस्य द्वादशाङ्गनिरूपण� � अथ ना� - द्रव्यादिस्कन्�-
निरूपण� � तत्र गणका �-निका� राशि-पुञ्�- पिण्�-निकर- सङ्घातादिखरूपकथन� � अथ व्रण-
चिकित्सा कायोत्सर्गादिनिरूपणं
- कायोत्सर्गी दिनिरूपण�
� वथ परमाणुाणुकादिनिरूपणं � पुद्गलादिखरूपकथन� �
सप्तभङ्गनयस्वरूपादिकथन� � अस्तिकायखरूपादिकथन� � अथ दर्श�-ज्ञा�- चारित्राणा� सम्यक्�-
निरूपण� � तच पुरूषार्थसिद्धेः ज्ञानक्रियोभयनिबन्धन त्वनिरूपणम� �
-
[indriyapañcakamaneाnimitto bodha ityartha� | atha śruta nāma abhilāpalāvitārthagrahaṇasvarūpa upa-
labdhiviśeṣa� | avadhiravadhāna� indriyāddanapekṣamātmana� sācādarthagrahaṇam| atha saṃjñibhirjīvai�
kāyayogena manovargaṇābhyo gṛhītāni manoyogena manastvena pariṇamitāni dravyāṇi manāṃsīti
vyapadiśyate | teṣāṃ manasā� payyāyāścintanaguṇāḥ pariṇāmā�, teṣu jñāna� manaḥpayyāyajñānaṃ| atha
kevala� sampūrṇajñeyaviṣayatvāt sampūrṇamiti jñāna� | tatra pañcasu jñāneṣu prāya� śrutajñānameva leाka-
sya heyopādeyeṣvartheṣu niṣṭattipravṛttidvāreṇa śrutajñānameva sācādupakāri | atha guro� sakāśāt
śrutajñānānuyogavidhikathana� | tatra svābhidhāyakasruceṇa saha arthasya anugauyate anukūlā vā
yogo'syedamabhidheyamityeva� saṃyojya śiṣyebhya� pratipādanamanuyoga iti jñeya� | atha anuyogādhi-
kārinirūpaṇa� | atha jñāpikapariṣat, ajñāpikapariṣat, durvvidagdha pariṣiñceti tikho'nuyo -
gasya pariṣad iti nirūpaṇa� | niḥkṣepādikharūpakathana� | nāmādilacaṇakathana� | sthāpanālacaṇ�-
dikathana� | paryyāyasvarūpādivivecana� | vācanāpracchanādaunā� lakṣaṇādikathana� | naigamakharūpādi-
kathana� | nayanirūpaṇa� | śarīralakṣaṇādikathana� | taca rāja-talavara māṇḍalika-cakravartti-vāsu-
deva-kauṭumbika śreṣṭhi-sārthavāhādilakṣaṇakathana� | atha nāmaśruta-sthāpanāśruta-dravyaśruta-bhāvaśruta-
rūpaśabdārthacatuṣṭayanirūpaṇa� | sāmānyata� śrutasya dvādaśāṅganirūpaṇa� | atha nāma - dravyādiskandha-
nirūpaṇa� | tatra gaṇakā ya-nikāya rāśi-puñja- piṇḍa-nikara- saṅghātādikharūpakathana� | atha vraṇa-
cikitsā kāyotsargādinirūpaṇa�
- kāyotsargī dinirūpaṇa�
| vatha paramāṇuाṇukādinirūpaṇa� | pudgalādikharūpakathana� |
saptabhaṅganayasvarūpādikathana� | astikāyakharūpādikathana� | atha darśana-jñāna- cāritrāṇāṃ samyakta-
nirūpaṇa� | taca purūṣārthasiddhe� jñānakriyobhayanibandhana tvanirūpaṇam |
-
]
1 No. 2998. अनुयेागद्वार सूत्रबालावबोधः � [anuyeाgadvāra sūtrabālāvabodha� | ] Substance, country-made
paper, 12 × 4 inches. Folia, 332. Lines, 8 on a page. Extent, 7,914
ślokas. Character, Nágara. Date, ? Place of deposit, Ajimganj,
Ráya Dhanapat Siṃh, Bahádur.
Appearance, new. Prose. Correct.
ҳᲹáپ.
ԳܲDz屹á-úٰ-ááǻ.
the work noticed under the next preceding No.
Somarshi Díkshita.
Beginning. प्रणिपत्� जिनं मूजी सर्व्वज्ञं सर्व्वदर्शिन� �
बालानामुपकाराय वक्ष्य� तु योगवार्त्तिक� �
[praṇipatya jina� mūjī sarvvajña� sarvvadarśina� |
bālānāmupakārāya vakṣye tu yogavārttika� ||
]
A Sanskrit gloss on
By Máhana alias
श्रीदेवगुरूंश्� नमस्कृत्� अनुयोगद्वा� सिद्धान्तस्य बालावबोधोऽल्पमतिनापि मय� मन�
हीनतरप्रज्ञानामपकारा� विधीयत� इत� � श्रञ्चनुयोगद्वारस्वचनौ अर्थसंस्कृतभाषाय� केतल�
[śrīdevagurūṃśca namaskṛtya anuyogadvāra siddhāntasya bālāvabodho'lpamatināpi mayā mano
hīnataraprajñānāmapakārāya vidhīyate iti | śrañcanuyogadvārasvacanau arthasaṃskṛtabhāṣāye ketalā
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: