365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 9 (1888)

Page:

135 (of 409)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 135 has not been proofread.

End. 99 जिनपतिमतदुर्गे कालत� साधुवेणै-
र्विषयिभिरभिभूत्ते भस्म [jinapatimatadurge kālata� sādhuveṇai-
rviṣayibhirabhibhūtte bhasma
]
+ + + सैन्यै� �
स्ववशजडजनाना� टङ्खले� स्वगच्छे
स्थितिरियमधुना तैरप्रथिस्वार्थसिद्ध्य� �
सम्प्रत्यप्रतिगे कुसङ्घवपुष� प्रोज्जम्भते भस्म�
[sainyai� |
svavaśajaḍajanānā� ṭaṅkhaleva svagacche
sthitiriyamadhunā tairaprathisvārthasiddhyai ||
sampratyapratige kusaṅghavapuṣi projjambhate bhasmaka
]
+ च्छातुच्छबले दुरन्तदशमा स्वर्य� � विस्फुर्ज्जिते
प्रौढि� जग्मुष� मोहराजकटके लोकैस्तदाज्ञापरै-
रेकीभू� सदागमस्य कथथापीत्यं कद� हे �
[cchātucchabale durantadaśamā svarye ca visphurjjite
prauḍhi� jagmuṣi moharājakaṭake lokaistadājñāparai-
rekībhūya sadāgamasya kathathāpītya� kadama he ||
]
Colophon. इत� श्रीजिनवल्लभस्तूरिविरचित� संघपट्टकशास्त्रं समाप्तम् �
विषय� � वैराग्योपदेशकथनमुखेन जैनसाधूनां सङ्घाश्रयस्य अवश्यकर्त्तव्यताकथनपुर�-
सर� जैनधर्म्ममाहात्म� कौर्त्तनम् �
[iti śrījinavallabhastūriviracita� saṃghapaṭṭakaśāstra� samāptam |
viṣaya� | vairāgyopadeśakathanamukhena jainasādhūnā� saṅghāśrayasya avaśyakarttavyatākathanapura�-
sara� jainadharmmamāhātmā kaurttanam |
]
No. 2997. अणुओगदारम् सूत्तम� � अनुयोगद्वारम� सूत्रम� | [aṇuogadāram sūttam | anuyogadvāram sūtram | ] Substance,
country-made paper, 12 x 4 inches.
2,010 ślokas. Character, Nágara.
Ráya Dhanapat Siṃh, Bahádur.
Arddha Mágadhí.
Folia, 150. Lines, 6 on a page. Extent,
Date, ? Place of deposit, Ajimganj,
Appearance, fresh.
Prose. Incorrect.
Anuogadára. (Sanskrit, Anuyogadvára). On devotion to Jainism,
a treatise on Jaina doctrines and beliefs.
Beginning पर्छ [parcha] ' णाणं पञ्चविदं पणत्तं तजहा आभिणिव� हियणाण� सुथनाण� उह�-
घणाण� मणपज्जवनाण� केवलनाणं � तत्य चत्वार� नाणा� ढप्याई � इत्याद� �
[ṇāṇa� pañcavida� paṇatta� tajahā ābhiṇivo hiyaṇāṇa� suthanāṇa� uhi-
ghaṇāṇa� maṇapajjavanāṇa� kevalanāṇa� | tatya catvāri nāṇā� ḍhapyāī | ityādi |
]
End.
णगरमहादारा� चउवक्क मदाराण उवगर� दारा अक्ख विन्दुमन�
लिहिच्या दुक्वक्व यढ� [ṇagaramahādārāi cauvakka madārāṇa uvagarava dārā akkha vindumanā
lihicyā dukvakva yaḍh
]
ढा� �
[ḍhāe |
]
Colophon. अण� योगदार� सुतं समनं �
विषय� �
इह खल सकलमनोभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमद्यसामग्रौफल-
त्वात् परमार्थमर्थयभानै� जिनवचनानुयोगकरणे यथामति यतितव्यं � � � अनुयोग� यद्यपि
विविधप्रबन्धविषय� सम्भवत� तथाप� प्रतिशास्त्र� प्रत्यध्ययनं प्रतिवाक्य� प्रतिपदञ्च उपकारि-
त्वात् प्रथममनुयोगोऽय� विविच्यत� � तच ज्ञायत� परिच्छिद्यते वस्त्वने� अस्मादस्मिन् वा ज्ञानं �
तच्च ज्ञानावरणकर्मक्षयोपशमक्षयजन्यो जौवस्वतत्त्वभूतो बो� इत्यर्थः � अथ ज्ञानं पञ्चविधं �
चाभिनिबोधिकं ज्ञानं श्रुतज्ञान� अवधिज्ञानं मन� पय्यायज्ञानं केवलज्ञानञ्चेति। तत्र अभ�-
निबुध्यत� आत्मना � इत्याभिनिबोध� � � एव चाभिनिबोधिकमित� ज्ञेयं � तच्च ज्ञानं
[aṇu yogadāra� suta� samana� |
viṣaya� |
iha khala sakalamanobhilaṣitārthasārthasaṃsādhakatvena yathoktasamadyasāmagrauphala-
tvāt paramārthamarthayabhānai� jinavacanānuyogakaraṇe yathāmati yatitavya� | sa ca anuyogo yadyapi
vividhaprabandhaviṣaya� sambhavati tathāpi pratiśāstra� pratyadhyayana� prativākya� pratipadañca upakāri-
tvāt prathamamanuyogo'ya� vivicyate | taca jñāyate paricchidyate vastvanena asmādasmin vā jñāna� |
tacca jñānāvaraṇakarmakṣayopaśamakṣayajanyo jauvasvatattvabhūto bodha ityartha� | atha jñāna� pañcavidha� |
cābhinibodhika� jñāna� śrutajñāna� avadhijñāna� mana� payyāyajñāna� kevalajñānañceti| tatra abhi-
nibudhyate ātmanā sa ityābhinibodha� | sa eva cābhinibodhikamiti jñeya� | tacca jñāna�
]
1 of C

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: