Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 251
Beginning. End. Colophon. pranamyetyadi ( 202 ) om namo ganesaya | mangalacarana visesavicarastu prayascittavadarthe'nusandheyah | parvvanadisraddhatattvam parvvanadipratipadaka smrtivacanasya tatparyyavisayaubhutartham vakti nirupayatityarthah | nanu parvvanasya svasabdena nirdesah khabhyudayikadeh katham syadipadena nirdesah | u | sakalasraddhamadhye parvvanasya pradhanatva- jnapanartha parvvanasya svasabdena nirdesah | anyesamapi cadipadena tena parvvanah prakrtih anyo vikrtih yatra tu sraddhakaranamuktam tatra parvvanam karttavya mitibhavah | ityadi | chatra kecit ekoddistam nanyadvara karayitavyamityatrapi gotrajetaratvena visesanauyamityuktavapi na kadacit sagocayeti visesanat sagotrai- koddista X cagotrajadvara, matamahaderekoddistantu cagotradvarapi karaniyamityajah | caparetu vacane sagocayeti visesana x x vapi ekoddistam nanyadvara karayitavyamityacapi gotrajetaratvena visesaniyamiti smartta- vyakhyane samanyaikoddisthanivesat matamahaderekoddistamapi vagotrajadvara na karyyamityahuh vastutastu purvvamatam samicinam vacanabaladiti gurucaranah parvvanadisraddhantu gotrajagotrajadvara karttavyamityubhayamatasiddham || iti sraddhavadarthah samaptah | sakabdah 1800 tarikha 30 sravana | visayah | sraddhatattviyavadavalinam samyagvicarah | No. 309. inches. Folia, 2. Bengali. Date srikrsna kavacam . Substance, country-made paper, 15 x 3 Lines, 12 on a page. Extent, 70 slokas. Character, ? Place of deposit, Zilla Midnapur, Post Candrakona, Ayodhya, Raghunathvati, Babu Cakrapani Raya. Appearance, tolerable. Prose. Generally correct. Beginning. om ramah | atha krsnakavacam | bhagavan sarvvadharmmajna kavacam yat prakasitam | trailokya mangalam nama krpaya kathaya prabho || sanatkumara uvaca | stanu vaksyami viprendra kavacam paramadbhutam | narayanena kathitam krpaya brahmane pura ||