Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 126
Beginning. End. ( 123 ) sriganesaya namah || jnatam ( jnanam ) drsamunindranivarairnirddhakam yat sada kartta narkavilasibhirnigadito mayagunaih samyutah | maumamsarasikaistu karmapurusah samkhyaih prakrtyanvito bhuyacchakaram vicitramatidam tacchabdarupam mahah || * * * * nandyante sutradharah || vadya srimat pracandadordanda Xx * * srimadvaucaura ? vamsavatamsena srimaharajabhagavantarayadevena yadi- tho'smi, sakalasastravisayaka jnanapragalbhyaprabhajam gaurvvanavanyaiva vyavahara- macaratam patranam pravesenanurajyatamiyam parisaditi || nati ! yadyapi veda evaryyaputravacanenarthasiddhisandehavakasastathapi dusprapye vastuni vijnapyanta eva prabhavo'nucaraih, praya eva tadrsah prabandha iti || sutradharah | caryye'tite bahutare kale na karsagocarikrtam bhavatya x x x x x bharadvaja xx X vamsaprathitamahajana kriyadisampaditayaso'nuragina tadvamsakaraurena srosala �- svaranathena racitam prabodhodayanatakamiti ksanikakasagunasabdarupena | | vyahrtam | natau | yaryyaputrakasyayam krodhachato cchalanarusitaksarasya sabda- dumbarah || svatradharah | caryye bhagavattadatmapratapannasabda nityatasravanasanjata- krodhacchataghurnitarunitanayanavalokana santra sitasamasta sabhasatsabhajah sisya- krantobhayaparsvako naiyayika ita evabhivarttate | tasmat nocitamasya samipe sthatumiti niskantah sarvve | prastavana || panditapurusah | yadyevam tarhi sampratameva bhavaduktisabdat sravanabhyamanumita sruta etadgranyavadatata || ha rajan caho prabhatakalpetham rajaniti tathahi | lajjanamramukha vibhati suratane haudhvanim sarika- vaktrodgaritama kalayya rahasi proktam priyo'yam priyam vedan vipramukho x x x prati x vandyante * * * * gayante dvijasattamah suradhuni *** vidyadhanah || bhavatu srimadbhirapi gamyatam svasmai svasmai sivirayeti maharajajnaya gatah sarvve || sasto'nkah samaptascayam granyah | agnile kugaja durmimite'bde ? 1820,,, guruvasare lekhi idam pustakam ||