Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 258
End. Colophon. visayah | ( 226 ) bharyyatvasampadakagrahanam vivahah | tagrahananca uttarganantaram varasya mameyamiti jnanarupam | tasya samavayavisayatabhyam sambandhabhyam varakanyayoh sattvad varakanyayorvisada iti pratitirupapadyate | tasya svikararupajnana visesasya samavayavisayatayorbhedadvarakanyayorvivaha kartta tvakatve | ataeva kanyaputra- vivahesviti samgacchate | dutyadi || matrvandhusannipatavyavastha | ekato matr-matamahau tatpata pitamaha prapita- mahah | syanyato'putra matamahaubhaginau tada tatputra yogyatamavalamba tanmatamaha-pramatamaha vrddhapramatamahanam pratyekam santatih pancamiparyyanta vandhukanyadikah panca vaghastana trigotrantarita nodvacyah | yada tu pitamahaubhratapi nasti tada tayoryogyatamavalamba ] vandhupitamada- prapitamahanam pratyekam santatih Xx paryyanta bandhubhaginyadayah panca va cigovantarita nodvahyah || iti madhurudanabhattacaryyatmaja sriramakantacakravartti-nirupite smrtisamksepa- sare sambandhah pancavidha ityadi vandhusannipatantavivecanam samaptam || udvaddalaksanam | tatra kanyadanadhikarikramakathanam | kanyavivahakalaniru- panam | gotranirupanam | kanyotsargavakye pravaradyullekhasya karttavyatvakathanam | yajurvedinam samageya- kanyadanotsargapurvvakamagnisthapanadivivecanam| sapinda- samanodaka- sagotra samanapravara-vandhavabhedat pancavidhasambandhanirupananca | � No. 259. khatvavicarah Substance, country-made paper, 18 x 3 inches. Folia, 13. Lines, 10 on a page. Extent, 300 shlokas. Character, Bengali. Date, ? Place of deposit, District Medinipura, Post Office Khadaragrama Kurana, Pandita Ambikacarana Vidyasagara. Appearance, new. Prose. Correct. Beginning. sriharih patu | svatvam tavat svatvamutpannam vinastam navakham mamakham devakham brahmasvamityadi- pratitisiddham padarthantaram | tacca vrttiniyamakavisesena suvarnadinistham svarne- svatvamiti pratyayat nirupakatvakhyavisesanata visesena ca khaministham | yatrasya purusasya svatvamiti pratyayat | nacaivamasmin etadudravyakhamitvametaddrvyapati- tvamiti katham syat nirupakata sambandhasya nrtyaniyamakatvat | nirupakata