365betÓéÀÖ

Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Warning! Page nr. 21 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

Beginning. End. visayah | ( 15 ) nava srirama pitarau ramasankara sarmana | banandalaharauvyakhya tanyate ramatustaye || advaitavaktuh krtino . vyakhya krta'sya bahudha pura sa | dosairabhuktodgiranairnirasta grhnantimam me raghanatha dhirah || tatra dhiraparampara|paripraptatayadvaiिtavadavimukhah sankara duva srisankaracaryyah siva iti mangalapratipadakam nirdisan svetadevam sriramacandram stotumarabhamanah paramatmanastasyatipusyavatam haryyadinamevaradhyataya cahamakrta pusyah san kim stomotyaca siva ityadi - sivasabdo'va sriramaparah nitye pare brahmani sive ityadhyatmaramayanat sarvvadevatmakah sivah om tatsat ityena grama- candrasya namastottaram satamiti padmapuranacca ... devo diptiman purusastejorupasved yadi saktiyukto bhavati tada khalu niscitam spanditumapi na kusalah na samarthah sirabalananabhedamuktanca rapyaradhya bhyarthaniya ... 900 900 ato he hariharavirincayadibhi- visnusivanondraprabhtatibhirapyaradhaniya svasvakaryyanirvahaya- yam aksaranamakaro'smiti cakarah syat param brahmeti coktakaralacanam tvam pranantum prakrstena bhaktyatisayadina namaskarttum snotum va akrtapunyah nasti krtapunyam yasya sa janastatha ca krta- punyabhavavan janah athava na krtam punyam yena sah ...... katham prabhavati samartha bhavati || ityadi | syatha bhaktya punarasyaca kathine ityadi - he sautapate acaro'pi tvam yatha cyadevi kiratakanyakabhih samyagdiptimatkiratabalabhiryute'pi kila niscitam tatra visnusaile vindhyaparvvate krpaya tatkrpam vina tasam tat- parvvatasya ca prakasavattvabhavat | na ca katham citrakutadim vihaya vindhyo- padanamiti vacyam tadbhaktaya nivasatastaduktam dhanyasi krtapunyasi visnubhaktasi parsvatauti vindhyacalanivasinotyadauti dhyeyam | tatha mama manase kathine kathinye'pi nirjitasaradaravindau syanenatikomalabapi tava caranau nidhatkha nidhapayetyarthah || 105 || ( yatahparam khanditam ) sankaracaryyakrtanandalaharistotrasya sriramacandrapace vyakhyanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: