Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 439
End. Colophon. ( 388 ) yatastaih sastrayonitvaditi nyayapradarsanat | sabdasyaiva pramanatvam svikrtam paramarsibhih || kinca tarkapratijnanaditi nyayavidhanatah | amaubhireva suvyaktam tarkasthanadarah krtah || cyathopasyesu mukhyatvam vaktumutkarsabhumatah | krsnasya tatsvarupani nirupyante kramadiha || svayam rupastadekatmarupa yavesanamakah | ityasau cividham mati prapancatitadhamasu || ityadi | ekavimse tatha pancavimse cadhyaya irita | madhuri vrajadevaubhirvenoreka mahadbhuta || srivigrahasya | syasamanordamadhuryyatarangamtatavaridhih | jangamasthavarollasirupo gopendranandanah || tatha tantre | kandarpakota kumdarupasobha- naurajyapadajanakhancalasya | kvatrapadrstasrutaramyakante dhyanam param nandasutasya vacye || sridasame | ka khyanga ! te kalapadastatavenugita - sammohitaryyacaritanna calet trilokyam | cailokyasaubhagamidanca niriksya rupam yajno dvijadrumamtagah pulakanyavibhran || � || iti samksepabhagavanamtate srikrsnamtatam purvvakhandam || 0 gaurangapadasarasiruddamattabhrngah sriramapurvvasarano'likhadetadasu | krsnamtatam nikhila vaisnavatantra saram sake'stavanarajanipakalabhite'bde || paksa-veda-kha candrestu mite mallagatabdake | pitam krsnamtatam varnavinyasasca sa kena vai || 0 ||