365bet

Essay name: Notices of Sanskrit Manuscripts

Author: Rajendralala Mitra

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast heritage of Indian literary and philosophical traditions contained within these manuscripts.

Volume 12 (1898)

Page:

439 (of 493)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 439 has not been proofread.

End.
Colophon.
( 388 )
यतस्तै� शास्त्रयोनित्वादित� न्यायप्रदर्शनात् �
शब्दस्यै� प्रमाणत्वं स्वीकृतं परमर्षिभिः �
किञ्� तर्काप्रतिज्ञानादिति न्यायविधानतः �
अमौभिरेव सुव्यक्त� तर्कस्थानादर� कृतः �
च्यथोपास्येष� मुख्यत्व� वक्तुमुत्कर्षभूमतः �
कृष्णस्य तत्स्वरूपाणि निरूप्यन्त� क्रमादिह �
स्वय� रूपस्तदेकात्मारू� यावेशनामकः �
इत्यसौ चिविधं माति प्रपञ्चातीतधामसु � इत्याद� �
एकविंश� तथ� पञ्चविंश� चाध्या� ईरित� �
माधुरी व्रजदेवौभिर्वेणोरेका महाद्भुत� ||
श्रीविग्रहस्� |
स्यसमानोर्डमाधुर्य्यतरङ्गाम्टतवारिधि� �
जङ्गमस्थावरोल्लासिरूपो गोपेन्द्रनन्दन� �
तथ� तन्त्र� �
कन्दर्पकोट� कुंदरूपशोभ�-
नौराज्यपादाजनखाञ्चलस्य �
क्वत्रापदृष्टश्रुतरम्यकान्ते
ध्यानं पर� नन्दसुतस्य वच्य� �
श्रीदशमे �
का ख्यङ्ग [yatastai� śāstrayonitvāditi nyāyapradarśanāt |
śabdasyaiva pramāṇatva� svīkṛta� paramarṣibhi� ||
kiñca tarkāpratijñānāditi nyāyavidhānata� |
amaubhireva suvyakta� tarkasthānādara� kṛta� ||
cyathopāsyeṣu mukhyatva� vaktumutkarṣabhūmata� |
kṛṣṇasya tatsvarūpāṇi nirūpyante kramādiha ||
svaya� rūpastadekātmārūpa yāveśanāmaka� |
ityasau cividha� māti prapañcātītadhāmasu || ityādi |
ekaviṃśe tathā pañcaviṃśe cādhyāya īritā |
mādhurī vrajadevaubhirveṇorekā mahādbhutā ||
śrīvigrahasya |
syasamānorḍamādhuryyataraṅgāmṭatavāridhi� |
jaṅgamasthāvarollāsirūpo gopendranandana� ||
tathā tantre |
kandarpakoṭ� kuṃdarūpaśobhā-
naurājyapādājanakhāñcalasya |
챹ٰ貹ṛṣṭaśܳٲⲹԳٱ
dhyāna� para� nandasutasya vacye ||
śrīdaśame |
kā khyaṅga
]
! ते कलपदाष्टतवेणुगी� -
सम्मोहितार्य्यचरितान्न चलेत� त्रिलोक्याम् �
चैलोक्यसौभगमिदञ्� निरीक्ष्� रूपं
यज्ञ� द्विजद्रुमम्टगाः पुलकान्यविभ्रन� � [te kalapadāṣṭataveṇugīta -
sammohitāryyacaritānna calet trilokyām |
cailokyasaubhagamidañca nirīkṣya rūpa�
yajño dvijadrumamṭagā� pulakānyavibhran ||
]

इत� संक्षेपभागवनाम्टते श्रीकृष्णाम्टत� पूर्व्वखण्डम� � �
गौराȨगपादसरसीरुद्दमत्तभृङ्ग�
श्रीरामपूर्व्वशरणोऽलिखदेतदाश� |
कृष्णाम्टत� निखि� वैष्णवतन्त्र सारं
शाकेऽष्टवाणरजनीपकलाभितेऽब्द� �
पक्ष-वे�-� चन्द्रेस्त� मिते मल्लगताब्दके �
पीतं कृष्णाम्टत� वर्णविन्यासश्च � के� वै � � �
[||
iti saṃkṣepabhāgavanāmṭate śrīkṛṣṇāmṭata� pūrvvakhaṇḍam || 0
ܰṅg岹īܻ岹ٳٲṛṅ�
śrīrāmapūrvvaśaraṇo'likhadetadāśu |
kṛṣṇāmṭata� nikhila vaiṣṇavatantra sāra�
śāke'ṣṭavāṇarajanīpakalābhite'bde ||
pakṣa-veda-kha candrestu mite mallagatābdake |
pīta� kṛṣṇāmṭata� varṇavinyāsaśca sa kena vai || 0 ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: