Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 425
Colophon. ( 369 ) patni ca putrakascaiva patih putravadhustatha | devarasca tatha svami bhratrputrastatah param || svasuradisapindasca samanodakagotrajah | pita kanisthabhrata ca jyesthascaiva sahodarah || bhaginauputrakascaiva syad bharturbhaginisutah | bhratrputrasca jamata bharturmatula eva ca || bharttrsisyah pittavamsya matavamsyastathaiva ca | cyadyasraddhadikam kuryyat nirdistasca kramadime || jyestha yadyavaura kanya kanistha ca saputrika | nada kanisthaya karyya kriya pretasya sarvvada || avaura caiva bandhyapi sraddhadhikarinau bhavet | kanistha cet saputrapi jyesthavaura caret kriyam || yathanadhikarinah | na syatam lauvapatitau jatyandhavadhirau tatha | unmattajada़mukasca ye ca kecinnirindriyah || sarvvatha bhagasunya ye te na syuradhikarinah | evam nanavidhah santi sraddhe canadhikarinah || iti vandyaghatiya- sri mohanacandra vidyavacaspativiracita suddhikarikali samapta || visayah | sapindadinirnayah | sakulyanirnayah | brahmanadivarnabhedenasaucakalanirnayah | rajakhalasaucanirnayah | garbhasravasaucanirnayah | jate balake brahmanadivarnabhedena prastutauna- masaucakalanirnayah | anadhigatacuda़ोpanayane mrte balake pitradinamasaucakalanirnayah | krta- cuda़ोpanayanabalakamarane sapindasakulyanamasaucakalanirnayah | kanyamarane pitradinam sadyah saucakathanam | vagdattayah kanyaya marane pitradinamasaucakalanirnayah | dattaya marane bharttrtatsapindadinamevasaucam na pitradinamiti kathanam | khandasaucanirnayah | yuddhadi - nimittakesu smrtivisesesu asaucakalanirnayah | vyasapindasaucanirnayah | parnanaradadasauca- nirnayah | brahmanadivarnabhedenasucinamangasprsyatvakathanam | acaralavananirnayah | vyasaucasya gurutvalaghutvanirnayah | aghataddhimadasauca nirnayah | vyasaucasankaranirupanam | patitadinam marana- janane yasaucabhavanirnayah | patakinirnayah | mahapapiprayascittanirnayah | asaucamadhye'pi jatakarmadikarmmakarananirupanam | purakapindadanadividhih | pretasraddhavisesakathanam | tarpana- vidhanam | yadyakrtyadhikarinirnayah | vadya krtyanadhikarinirnayasca || 47 A. S. B.