Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 247
Beginning. End. Colophon. srisriramah || ( 237 ) tada़िddauto naulambudarucirarupasta rutale lasadvamsaunadamtatanikaravarsi priyasakhi | navauno'yam kim me racayati hrdivengitakatham mmrduspanda radha jayati vakasatrorhrdi gata || susthu prayascittatattvavyakhya mohanasarmana | kriyate'dvaitavamsena govindagatikamyaya || prarisitagranthasamaptihetutaya mangalamacaran sisyasiksayai tadupanibandhanam tada- vadhanaya pratijnancacarati pranamyetyadi | atha mangalasya samaptihetutve kim manamiti cet sistacaranumitaveda eva pramanam tathahi mangalam veda- bodhitagranthasamaptihetukam pranyadau sistairanusthiyamanatvat iti vedanumanam vedassca granthasamaptikano mangalamacaredityadirupah | mangalacca isvara- pranamadi | tenopavasa iti evanca | ekaracam nirahara pancagavyena suddhayati | iti praguktakasyapavacanasamarthateti | vasavarna rajakhala sparse dosadhikyasya kasyapavacane uktatvat | atah paramityasya tatparatvasambhavadaha ucchista- sudradisparse iti etatparatve hetumaha sankha iti grahasya carediti etacca prathamadvitiyadina iti yavat catra snanottarasparse dosabhavasya uktatvadaha snanat purvvamiti candalyadirajasvalasparse tathavidhabrahmanyah sadratra vaigunyam sulapanibhih sudracandalyadeh trigunadhamatvasya kathanaditi || * || iti sriradhamohana gokhamibhattacaryyaviracita prayascittatattvavyakhya sa- mapta || * || sakabdah 1751 | visayah| raghunandanabhattacaryyakrtasya prayascittatattvasya vyakhyanam | aninniyon Extent, 1,985 No. 240. prayascittaprakaranam . By bhavadevabhattah . Substance, country-made paper, 19 * 52 inches. Folia, 47. Lines, 9 on a page. shlokas. Character, Bengali. Date, ? Place of deposit, District Maya manasimha Katihali, Pandita Navakicora Tarkacudamani. Appearance, fresh. Prose. Correct.