Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 230
End. Colophon. visayah | ( 220 ) tacadau tavannirvighnena prarisita siddhikamah khestadevatapratirupamangalam praniya sastraprayojanamupadisannaha granthakarah | darimityadi | bhora-grama- vasi-maithila-mahamahopadhyaya - sridattatmajanuna 0000 tada- tmaja damodaradatta-tatputrena sripadmanabhadattena paribhasatattirvisesena bhasyate vyaktamucyate kriyate dutyarthah | ityadi | yatha hrakhadirghagrahanakasastre iti karyyatideso yatha bahulam samasavat evam pumvadadi | uktanca bhasye nirupya sakah pancatidesa iti | idanim svakrta- granthasamkhyamaha ukta ityadi | vyakaranamidamadarsa iti upamanavadharane samasah | vyakarananama | namna supadmah sukhena padyate gamyate'saviti | tasya panjika paji vyaktikarane curadih tiketyarthah | tadanantaram balanam bodhartham prayogadipika ukta | unadivrtti racita maya ca dhatucandrika | tatraiva yanluko vrttirna ca granthantaram param || paribhasavrttauracita sahityam namna gopalacaritam grantharatnam | cyanandalaharyyastauka racita maghe granyavisese | tauka racita chande ratnanca indasi smrtau yacaracandrika nirmita | kose bhuriprayogakhyo granthastatasya yatnatah | cyadesanmaya ete dvadasasamkhyata grantha racita ityarthah | dvato vidvatparau- haramaha he dhirah panditah sripadmanabhena krtinayamancaliryusmakam samgtahyate kimarthamityaca ete pustaka vo yusmabhih samskaryyah samsodhya evam prati- palyasca putravadatmaputra iveti bhavah || 0 || iti sriramanathasiddantaracita paribhasavrttitika samapta | sakabdah | 1660 || padmanabharacita-rupadmavyakaranasya paribhasastattervyakhyanam | gopinathatarkacaryyah . No. 224. parisistaprabodhah . By Substance, country-made paper, 16 x 3 inches. Folia, 246. Lines, 7 on a page. Extent, 6,235 shlokas. Character, Bengali. Date, Sk. 1721. Place of deposit, Dhaka, Pandita Candrakanta Nyayalannkara. Appearance, old. Prose. Generally correct.