Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 137
( 131 ) (chaotogadiamon) uccaret svarasambhinnamstada devi na samsayah | End. Colophon. pancasadvarnarupena sabdakhyam brahma ucyate || akarah prathamo devi cakaro'ntima ucyate | aksamaleti vikhyata matakavarnarupini || sabdabrahmakharupeyam sabdatitantu japyate | sabdatitam param dhama gananarahitam sada | sratmasvarupam janihi hamsastu paramesvarah || ityadi | navacakre sthita ya ca cakresau navakaya ca | rasmivrndaya devesi pratyekam tarapurvvakam || pavitrakam samabhyarcya gurum santosayet priye | svarnalankaravastraisca nanaghanasamuccayaih | tatprasadapavitranca dharayet tadanantaram || tadangahomam nirvvatya pavitrena samarccayet | kumaripujanam kuryyat tatah suvasiniganam || yoginyo yoginasscaiva brahmana vividha ganah | yahi paramesani yadicchet siddhimatmanah || pujya iti srijnanarnave nityanantre pavicarpanavidhirdvavimsatitamah patalah || sampurno'yam granthah | visayah | atra prathamam aksamalanirnayah | tatah tripuraya mantrabhedadikathanam | tripura- balamantradikathanam | balanyasadikathanam | | tripurasadhanavidhih | tatra gayatriniru- panadikam | rsyadinirupanam | antaryagavidhih | cakroddharavidhih | tayanakathanam | mandala- pujadinirupanam | mudralaksanadikathanam | tripuresvaraukramavidhih | kumaraukramavidhih | yajana- balidanadividhih | pancasimhasanavidhih | tatra prathamapanca simhasanavidhih | dvitiyapancasimha- sanavidhih | mahatripurasundaraudvadasavivaranam | soड़saksarausrividyavidhih | tannagrasapuja- vidhih| tadantaryajanavidhih | sricakradiprayogakathanam | pancasat - pauthakathanam | sodha़ाnyasadi- vidhih | antaryagavadiryagavidhih | tatra samadhinirupanam | rudraksamaladividhih | taca taca pratyekam phalasrutikirttananca | ratnapujavidhanam | tripurabijasadhanavidhih | tripurajapahoma- vidhanam | tatra kundavidhih | jnana homavidhih | kumaripujavidhih | dutauyajanavidhih | tatra strinam jatibhedadikathanam | dausavidhih | pavitrarpanavidhi |